Loading...
अथर्ववेद > काण्ड 20 > सूक्त 133

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 133/ मन्त्र 5
    सूक्त - देवता - कुमारी छन्दः - निचृदनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    श्लक्ष्णा॑यां॒ श्लक्ष्णि॑कायां॒ श्लक्ष्ण॑मे॒वाव॑ गूहसि। न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से ॥

    स्वर सहित पद पाठ

    श्लक्ष्णा॑या॒म् । श्लक्ष्णि॑काया॒म् । श्लक्ष्ण॑म् । ए॒व । अव॑ । गूहसि । न । वै । कु॒मारि॒ । तत् । तथा॒ । यथा॑ । कुमारि॒ । मन्य॑से ॥१३३.५॥


    स्वर रहित मन्त्र

    श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि। न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥

    स्वर रहित पद पाठ

    श्लक्ष्णायाम् । श्लक्ष्णिकायाम् । श्लक्ष्णम् । एव । अव । गूहसि । न । वै । कुमारि । तत् । तथा । यथा । कुमारि । मन्यसे ॥१३३.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 133; मन्त्र » 5

    टिप्पणीः - मनु महाराज ने कहा है-मनुस्मृति अध्याय २ श्लोक १९ ॥ अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम्। वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ (भूतानाम्) प्राणियों की (अहिंसया एव) अहिंसा [दुःख न देने] से ही (श्रेयः) कल्याणकारी (अनुशासनम्) शासन वा उपदेश (कार्यम्) करना चाहिये। (च) और (धर्मम् इच्छता) धर्म चाहनेवाले करके (वाक् एव) वाणी भी (मधुरा) मधुर, (श्लक्ष्णा) मनोहर (प्रयोज्या) बोलनी चाहिये ॥ −(श्लक्ष्णायाम्) श्लिषेरच्चोपधायाः। उ० ३।१९। श्लिष आलिङ्गने संसर्गे च-क्स्न, इकारस्य अकारः। चिक्कणायाम्। कोमलायाम् (श्लक्ष्णिकायाम्) श्लक्ष्ण-कन् स्वार्थे, टाप् अत इत्त्वम्। मनोहरायां वाचि-यथा मनु २।१९। (श्लक्ष्णम्) स्नेहम्। प्रेमभावम् (एव) अवधारणे (अव) शुद्धौ। शुद्धया (गूहसि) गुह संवरणे। गुहायां हृदये स्थापयसि। अन्यत्-म० १ ॥

    इस भाष्य को एडिट करें
    Top