अथर्ववेद - काण्ड 20/ सूक्त 134/ मन्त्र 3
सूक्त -
देवता - प्रजापतिः
छन्दः - निचृत्साम्नी पङ्क्तिः
सूक्तम् - कुन्ताप सूक्त
इ॒हेत्थ प्रागपा॒गुद॑ग॒धरा॒क्स्थाली॑पाको॒ वि ली॑यते ॥
स्वर सहित पद पाठइ॒ह । इत्थ॑ । प्राक् । अपा॒क् । उद॑क् । अ॒ध॒राक् । स्थाली॑पा॒क: । वि । ली॑यते ॥१३४.३॥
स्वर रहित मन्त्र
इहेत्थ प्रागपागुदगधराक्स्थालीपाको वि लीयते ॥
स्वर रहित पद पाठइह । इत्थ । प्राक् । अपाक् । उदक् । अधराक् । स्थालीपाक: । वि । लीयते ॥१३४.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 134; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(स्थालीपाकः) स्थाचतिमृजेरालज्०। उ० १।११६। ष्ठा गतिनिवृत्तौ−आलच् ङीप्+डुपचष् पाके−घञ्। स्थाल्यां सूपादिपचन्यां पच्यते। पक्वभोजनपदार्थः (वि) विविधम् (लीयते) लीङ् श्लेषणे। श्लिष्यते। संयुज्यते ॥
इस भाष्य को एडिट करें