Loading...
अथर्ववेद > काण्ड 20 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 14/ मन्त्र 1
    सूक्त - सौभरिः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-१४

    व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर॑न्तोऽव॒स्यवः॑। वाजे॑ चि॒त्रं ह॑वामहे ॥

    स्वर सहित पद पाठ

    व॒यम् । ऊं॒ इति॑ । त्वाम् । अ॒पू॒र्व्य॒ । स्थू॒रम् । न । कत् । चि॒त् । भर॑न्त: । अ॒व॒स्यव॑: ॥ वाजे॑ । चि॒त्रम् । ह॒वा॒म॒हे॒ ॥१४.१॥


    स्वर रहित मन्त्र

    वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः। वाजे चित्रं हवामहे ॥

    स्वर रहित पद पाठ

    वयम् । ऊं इति । त्वाम् । अपूर्व्य । स्थूरम् । न । कत् । चित् । भरन्त: । अवस्यव: ॥ वाजे । चित्रम् । हवामहे ॥१४.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 14; मन्त्र » 1

    टिप्पणीः - मन्त्र १, २ ऋग्वेद में है-८।२१।१, २। मन्त्र १ सामवेद में है-पू० ।२।१० तथा मन्त्र १, २ उ० १।१।२२ और मन्त्र १-४ आगे हैं-अथ० २०।६२।१-४ ॥ १−(वयम्) प्रजाः (उ) अवधारणे (त्वाम्) (अपूर्व्य) स्वार्थे यत्। नास्ति पूर्वः श्रेष्ठो यस्मात्, सः, अपूर्वः, अपूर्व्यः। हे अनुपम (स्थूरम्) स्थः किच्च। उ० ।४। ष्ठा गतिनिवृत्तौ-ऊरन्, क्ति। स्थिरम् (न) निषेधे (कच्चित्) किमपि (भरन्तः) धरन्तः (अवस्यवः) अवस-क्यच्, उ। रक्षाकामाः (वाजे) संग्रामे-निघ० २।१७ (चित्रम्) अद्भुतस्वभावम् (हवामहे) आह्वयामः ॥

    इस भाष्य को एडिट करें
    Top