Loading...
अथर्ववेद > काण्ड 20 > सूक्त 142

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 142/ मन्त्र 6
    सूक्त - शशकर्णः देवता - अश्विनौ छन्दः - गायत्री सूक्तम् - सूक्त १४२

    यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना॑ नि॒षीद॑थः। यद्वा॑ सु॒म्नेभि॑रुक्थ्या ॥

    स्वर सहित पद पाठ

    यत् । नू॒नम् । धी॒भि: । अ॒श्वि॒ना॒ । पि॒तु: । योना॑ । नि॒ऽसीद॑थ: ॥ यत् । वा॒ । सु॒म्नेभि॑: । उ॒क्थ्या॒ ॥१४२.६॥


    स्वर रहित मन्त्र

    यन्नूनं धीभिरश्विना पितुर्योना निषीदथः। यद्वा सुम्नेभिरुक्थ्या ॥

    स्वर रहित पद पाठ

    यत् । नूनम् । धीभि: । अश्विना । पितु: । योना । निऽसीदथ: ॥ यत् । वा । सुम्नेभि: । उक्थ्या ॥१४२.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 142; मन्त्र » 6

    टिप्पणीः - ६−(यत्) यतः (नूनम्) अवश्यम् (धीभिः) कर्मभिः-निघ० २।१। (अश्विना) हे व्यापकौ। अहोरात्रौ (पितुः) पालनकर्तुः पुरुषस्य (योना) योनौ। गृहे (निषीदथः) उपविशथः। निवसथः (यत्) यतः (वा) समुच्चये (सुम्नेभिः) सुम्नैः। अनेकसुखैः (उक्थ्या) हे उक्थ्यौ। प्रशस्यौ ॥

    इस भाष्य को एडिट करें
    Top