Loading...
अथर्ववेद > काण्ड 20 > सूक्त 55

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 55/ मन्त्र 1
    सूक्त - रेभः देवता - इन्द्रः छन्दः - अतिजगती सूक्तम् - सूक्त-५५

    तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि। मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥

    स्वर सहित पद पाठ

    तम् । इन्द्र॑म् । जो॒ह॒वी॒मि॒ । म॒घऽवा॑नम् । उ॒ग्रम् । स॒त्रा । दधा॑नम् । अप्र॑तिऽस्कुतम् । शवां॑सि ॥ मंहि॑ष्ठ । गी॒ऽभि: । आ । च॒ । य॒ज्ञिय॑: । व॒वर्त॑त् । रा॒ये । न॒: । विश्वा॑ । सु॒ऽपथा॑ । कृ॒णो॒तु॒ । व॒ज्री ॥५५.१॥


    स्वर रहित मन्त्र

    तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि। मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥

    स्वर रहित पद पाठ

    तम् । इन्द्रम् । जोहवीमि । मघऽवानम् । उग्रम् । सत्रा । दधानम् । अप्रतिऽस्कुतम् । शवांसि ॥ मंहिष्ठ । गीऽभि: । आ । च । यज्ञिय: । ववर्तत् । राये । न: । विश्वा । सुऽपथा । कृणोतु । वज्री ॥५५.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 55; मन्त्र » 1

    टिप्पणीः - यह तृच ऋग्वेद में है-८।९८ [सायणभाष्य ८६]।१३, १, २ मन्त्र १ सामवेद-पू० ।८।४। और मन्त्र २ पू० ३।७।२ ॥ १−(तम्) प्रसिद्धम् (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (जोहवीमि) अ० २।१२।३। ह्वेञ् आह्वाने, यङ्लुगन्तात्-लट्। पुनः पुनराह्वयामि (मघवानम्) बहुधनवन्तम् (उग्रम्) प्रचण्डम् (सत्रा) सत्यानि (दधानम्) धारयन्तम् (अप्रतिष्कुतम्) अ० २०।४१।१। अप्रतिगतम् (शवांसि) बलानि (मंहिष्ठः) दातृतमः (गीर्भिः) अस्माकं वाणीभिः (आ) समन्तात् (च) (यज्ञियः) पूजार्हः (ववर्तत्) वर्ततेर्ण्यन्तस्य चङि रूपं लिङर्थे। वर्तयेत। (राये) धनाय (नः) अस्मान् (विश्वा) सर्वाणि कर्माणि (सुपथा) सुपथानि। सुमार्गयुक्तानि (कृणोतु) करोतु (वज्री) शस्त्रास्त्रधारकः ॥

    इस भाष्य को एडिट करें
    Top