Loading...
अथर्ववेद > काण्ड 20 > सूक्त 60

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 60/ मन्त्र 4
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६०

    ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही। प॒क्वा शाखा॒ न दा॒शुषे॑ ॥

    स्वर सहित पद पाठ

    ए॒व । हि । अ॒स्य॒ । सू॒नृता॑ । वि॒ऽर॒प्शी । गोऽम॑ती । म॒ही ॥ प॒क्वा । शाखा॑ । न । दा॒शुषे॑ ॥६०.४॥


    स्वर रहित मन्त्र

    एवा ह्यस्य सूनृता विरप्शी गोमती मही। पक्वा शाखा न दाशुषे ॥

    स्वर रहित पद पाठ

    एव । हि । अस्य । सूनृता । विऽरप्शी । गोऽमती । मही ॥ पक्वा । शाखा । न । दाशुषे ॥६०.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 60; मन्त्र » 4

    टिप्पणीः - मन्त्र ४-६ ऋग्वेद में हैं-१।८।८-१०। और आगे हैं, २०।७१।४-६ ॥ ४−(एव) निश्चयेन (हि) अवधारणे (अस्य) सभापतेः (सूनृता) सूनृतेत्यन्ननाम-निघ० २।७। अन्नवती क्रिया (विरप्शी) अ० ।२९।१३। वि+रप व्यक्तायां वाचि-क्विप् शप्प्रत्ययो मत्वर्थे, ङीप्। स्पष्टवाग्वती (गोमती) श्रेष्ठदृष्टियुक्ता (मही) महती। पूज्या (पक्वा) फलपुष्पयुक्ता (शाखा) वृक्षावयवः (न) इव (दाशुषे) आत्मदानिने। भक्ताय ॥

    इस भाष्य को एडिट करें
    Top