Loading...
अथर्ववेद > काण्ड 20 > सूक्त 93

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 93/ मन्त्र 3
    सूक्त - प्रगाथः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-९३

    त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम्। त्वं राजा॒ जना॑नाम् ॥

    स्वर सहित पद पाठ

    त्वम् । ई॒षि॒षे॒ । सु॒तानाम्॑ । इन्द्र॑ । त्वम् । असु॑तानाम् ॥ त्वम् । राजा॑ । जना॑नाम् ॥९३.३॥


    स्वर रहित मन्त्र

    त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम्। त्वं राजा जनानाम् ॥

    स्वर रहित पद पाठ

    त्वम् । ईषिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् ॥ त्वम् । राजा । जनानाम् ॥९३.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 93; मन्त्र » 3

    टिप्पणीः - ३−(त्वम्) (ईशिषे) ईश्वरो भवसि (सुतानाम्) उत्पन्नानां पदार्थानाम् (इन्द्र) हे परमेश्वर (त्वम्) (असुतानाम्) अनुत्पन्नानां परमाणुरूपपदार्थानाम् (त्वम्) (राजा) (जनानाम्) जनिष्यमाणानाम् ॥

    इस भाष्य को एडिट करें
    Top