अथर्ववेद - काण्ड 20/ सूक्त 93/ मन्त्र 5
त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः। त्वं वृ॑ष॒न्वृषेद॑सि ॥
स्वर सहित पद पाठत्वम् । इ॒न्द्र॒ । बला॑त् । अधि॑ । सह॑स: । जा॒त: । ओज॑स: । त्वम् । वृ॒ष॒न् । वृषा॑ । इत् । अ॒सि॒ ॥९३.५॥
स्वर रहित मन्त्र
त्वमिन्द्र बलादधि सहसो जात ओजसः। त्वं वृषन्वृषेदसि ॥
स्वर रहित पद पाठत्वम् । इन्द्र । बलात् । अधि । सहस: । जात: । ओजस: । त्वम् । वृषन् । वृषा । इत् । असि ॥९३.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 93; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - यह मन्त्र कुछ भेद से सामवेद में भी है-पू० २।३।६ ॥ −(त्वम्) (इन्द्र) (बलात्) (अधि) अधिकृत्य (सहसः) अभिभवनात्। जयशीलत्वात् (जातः) प्रसिद्धः (ओजसः) पराक्रमात्। धैर्यात् (त्वम्) (वृषन्) हे बलवन् (वृषा) बलवान् (इत्) एव (असि) ॥
इस भाष्य को एडिट करें