Loading...
अथर्ववेद > काण्ड 3 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 2
    सूक्त - भृगुः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - आपो देवता सूक्त

    यत्प्रेषि॑ता॒ वरु॑णे॒नाच्छीभं॑ स॒मव॑ल्गत। तदा॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ ष्ठन ॥

    स्वर सहित पद पाठ

    यत् । प्रऽइ॑षिता: । वरु॑णेन । आत् । शीभ॑म् । स॒म्ऽअव॑ल्गत । तत् । आ॒प्नो॒त् । इन्द्र॑: । व॒: । य॒ती: । तस्मा॑त् । आप॑: । अनु॑ । स्थ॒न॒ ॥१३.२॥


    स्वर रहित मन्त्र

    यत्प्रेषिता वरुणेनाच्छीभं समवल्गत। तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठन ॥

    स्वर रहित पद पाठ

    यत् । प्रऽइषिता: । वरुणेन । आत् । शीभम् । सम्ऽअवल्गत । तत् । आप्नोत् । इन्द्र: । व: । यती: । तस्मात् । आप: । अनु । स्थन ॥१३.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 2

    टिप्पणीः - २−(यत्)। यदा। (प्रेषिताः)। इष गतौ-क्त। प्रेरिताः। (वरुणेन)। वरणीयेन सूर्येण। (आत्)। अनन्तरम्। (शीभम्)। शीभ कत्थने-घञ्। क्षिप्रम्-निघ० २।१५। (समवल्गत)। वल्ग गतौ-लङ्, भौवादिकः। यूयं सम्भूय गतवत्यः। (तत्)। तदा। (आप्नोत्)। आप्लृ व्याप्तौ-लङ्। प्राप्तवान्। (इन्द्रः)। जीवः। सूर्यः। (वः)। युष्मान्। (यतीः)। इण् गतौ-शतृ। गमनं कुर्वतीः। (तस्मात्)। (आपः)। आप्नोतेर्ह्रस्वश्च। उ० २।५८। इति आप्लृ व्याप्तौ-क्विप्। अप्तृन्तृच्० पा० ६।४।११। इति सर्वनामस्थाने दीर्घः। आप आप्नोतेः-निरु० ९।२६। प्राप्तव्यानि जलानि। (अनु)। पश्चात्। (स्थन)। यूयं स्थ ॥

    इस भाष्य को एडिट करें
    Top