Loading...
अथर्ववेद > काण्ड 3 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 13/ मन्त्र 6
    सूक्त - भृगुः देवता - वरुणः, सिन्धुः, आपः छन्दः - निचृत्त्रिष्टुप् सूक्तम् - आपो देवता सूक्त

    आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्मा॑साम्। मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ ॥

    स्वर सहित पद पाठ

    आत् । इत् । प॒श्या॒मि॒ । उ॒त । वा॒ । शृ॒णो॒मि॒ । आ । मा॒ । घोष॑: । ग॒च्छ॒ति॒ । वाक् । मा॒ । आ॒सा॒म् । मन्ये॑ । भे॒जा॒न: । अ॒मृत॑स्य । तर्हि॑ । हिर॑ण्यऽवर्णा: ।अतृ॑पन् । य॒दा । व॒: ॥१३.६॥


    स्वर रहित मन्त्र

    आदित्पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम्। मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥

    स्वर रहित पद पाठ

    आत् । इत् । पश्यामि । उत । वा । शृणोमि । आ । मा । घोष: । गच्छति । वाक् । मा । आसाम् । मन्ये । भेजान: । अमृतस्य । तर्हि । हिरण्यऽवर्णा: ।अतृपन् । यदा । व: ॥१३.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 13; मन्त्र » 6

    टिप्पणीः - ६−(आत् इत्)। अनन्तरमेव। (पश्यामि)। ईक्षे। (उत वा)। अपि वा। (शृणोमि)। आकर्णयामि। (मा)। माम्। (घोषः)। घुष स्तुतिविशब्दयोः-घञ्। ध्वन्यात्मकशब्दः। ध्वनिः। (आ गच्छति)। प्राप्नोति। (वाक्)। वर्णात्मकशब्दः। वाणी। (आसाम्)। अपाम्। जलस्य। (मन्ये)। जाने। तर्कयामि। (भेजानः)। भज सेवायां लिटः कानच्। तॄफलभजत्रपश्च। पा० ६।४।१२२। इति लिटि अकारस्य एत्वम् अभ्यासलोपश्च। भजमानाः सेवमानाः। (अमृतस्य)। मरणनाशकस्य। (सुखस्य)। (तर्हि)। तदा। (हिरण्यवर्णाः)। अ० १।३३।१। वर्ण वर्णक्रियाविस्तारगुणवचनेषु-घञ्। हिरण्यस्य कमनीयपदार्थस्य सुवर्णस्य वा वर्णं विस्तारो याभिस्तास्तथाभूताः। तत्सम्बुद्धौ। (अतृपम्)। तृप तृप्तौ लङ्। तृप्तिं प्राप्तवानस्मि। (यदा)। (वः)। युष्माकम् ॥

    इस भाष्य को एडिट करें
    Top