Loading...
अथर्ववेद > काण्ड 3 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 14/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - गोष्ठः, अहः, अर्यमा, पूषा, बृहस्पतिः, इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - गोष्ठ सूक्त

    सं वः॑ सृजत्वर्य॒मा सं पू॒षा सं बृह॒स्पतिः॑। समिन्द्रो॒ यो ध॑नंज॒यो मयि॑ पुष्यत॒ यद्वसु॑ ॥

    स्वर सहित पद पाठ

    सम् । व॒: । सृ॒ज॒तु॒ । अ॒र्य॒मा । सम् । पू॒षा । सम् । बृह॒स्पति॑: । सम् । इन्द्र॑: । य: । ध॒न॒म्ऽज॒य: । मयि॑ । पु॒ष्य॒त॒ । यत् । वसु॑ ॥१४.२॥


    स्वर रहित मन्त्र

    सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः। समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु ॥

    स्वर रहित पद पाठ

    सम् । व: । सृजतु । अर्यमा । सम् । पूषा । सम् । बृहस्पति: । सम् । इन्द्र: । य: । धनम्ऽजय: । मयि । पुष्यत । यत् । वसु ॥१४.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 14; मन्त्र » 2

    टिप्पणीः - २−(वः)। युष्मान्। (सं सृजतु)। संयोज्य पालयतु। (अर्यमा)। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति ऋ हिंसायाम्-विच्। पुगन्तलघूपधस्य च। पा० ७।३।८६। इति गुणः। ऋणोति हिनस्तीति अर् अरिः। श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मज्जन्मूर्धन्नर्यमन्०। उ० १।१५९। इति अर्+यम नियमे-कनिन्। अर्यमादित्योऽरीन्नियच्छतीति-निरु० ११।२३। अराम् अरीणां हिंसकानां नियामकः। गोपालः। (पूषा)। अ० १।९।१। पुष पुष्टौ-कनिन्। पोषकः। गृहपतिः। (बृहस्पतिः)। अ० १।८।२। बृहतां वेदादिशास्त्राणां पालकः। वैद्यादिविद्वान् पुरुषः। (इन्द्रः)। परमैश्वर्यवान् राजा। (धनंजयः)। संज्ञायां भृतॄवृजिधा०। पा० ३।२।४६। इति धन+जि जये खच्। अरुर्द्विषदजन्तस्य मुम्। पा० ६।३।६७। इति मुम्। धनानां जेता। (पुष्यत)। पोषयत। वर्धयत। (यत्)। त्यजितनियजिभ्यो डित्। उ० १।१३२। इति यज पूजायाम्-अदि, स च डित्। यजनीयं पूजनीयम्। (वसु)। धनम् ॥

    इस भाष्य को एडिट करें
    Top