Loading...
अथर्ववेद > काण्ड 3 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 6
    सूक्त - भृग्वङ्गिराः देवता - यक्ष्मनाशनम् छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    यदा॑सु॒तेः क्रि॒यमा॑णायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे। वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत् ॥

    स्वर सहित पद पाठ

    यत् । आ॒ऽसु॒ते: । क्रि॒यमा॑णाया: । क्षे॒त्रि॒यम् । त्वा॒ । वि॒ऽआ॒न॒शे । वेद॑ । अ॒हम् । तस्य॑ । भे॒ष॒जम् । क्षे॒त्रि॒यम् । ना॒श॒या॒मि॒ । त्वत् ॥७.६॥


    स्वर रहित मन्त्र

    यदासुतेः क्रियमाणायाः क्षेत्रियं त्वा व्यानशे। वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत् ॥

    स्वर रहित पद पाठ

    यत् । आऽसुते: । क्रियमाणाया: । क्षेत्रियम् । त्वा । विऽआनशे । वेद । अहम् । तस्य । भेषजम् । क्षेत्रियम् । नाशयामि । त्वत् ॥७.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 6

    टिप्पणीः - ६−(यत्)। यत्किञ्चित्। (आसुतेः)। आङ्+षुञ् सन्धानपीडनमन्थनेषु-क्तिन्। ओषधिपाकात्। क्वाथात्। (क्रियमाणायाः)। कृञ् वधे कर्मणि शानच्, मुक् आगमः। बध्यमानायाः। नश्यमानायाः। (क्षेत्रियम्)। म० १। महारोगः। (त्वा)। त्वां मनुष्यम्। (व्यानशे)। वि+अशू व्याप्तौ-लिट्। अश्नोतेश्च। पा० ७।४।७२। इति दीर्घीभूताद् अभ्यासाद् नुट्। व्याप्नोत्। (वेद)। जानामि। (अहन्)। उपासकः। (तस्य)। क्षेत्रियस्य। (भेषजम्)। भयनिवारकमौषधम्। (नाशयामि)। निवारयामि। (त्वत्)। त्वत्तः सकाशात् ॥

    इस भाष्य को एडिट करें
    Top