Loading...
अथर्ववेद > काण्ड 4 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 4/ मन्त्र 1
    सूक्त - अथर्वा देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - वाजीकरण सूक्त

    य त्वा॑ गन्ध॒र्वो अख॑न॒द्वरु॑णाय मृ॒तभ्र॑जे। तां त्वा॑ व॒यं ख॑नाम॒स्योष॑धिं शेप॒हर्ष॑णीम् ॥

    स्वर सहित पद पाठ

    याम् । त्वा॒ । ग॒न्ध॒र्व: । अख॑नत् । वरु॑णाय । मृ॒तऽभ्र॑जे । ताम् । त्वा॒ । व॒यम् । ख॒ना॒म॒सि॒ । ओष॑धिम् । शे॒प॒:ऽहर्ष॑णीम् ॥४.१॥


    स्वर रहित मन्त्र

    य त्वा गन्धर्वो अखनद्वरुणाय मृतभ्रजे। तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥

    स्वर रहित पद पाठ

    याम् । त्वा । गन्धर्व: । अखनत् । वरुणाय । मृतऽभ्रजे । ताम् । त्वा । वयम् । खनामसि । ओषधिम् । शेप:ऽहर्षणीम् ॥४.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 4; मन्त्र » 1

    टिप्पणीः - १−(याम् त्वा) यां त्वाम् ओषधिम् (गन्धर्वः) अ० २।१।२। गां वाणीं पृथिवीं गतिं वा धरति धारयति वा सः। वेदवेत्ता पुरुषः (अखनत्) विदारितवान् (वरुणाय) अ० १।३।३। वरेण्याय वरणीयाय जीवाय (मृतभ्रजे) भ्रस्ज पाके-क्विप्, सलोपः। नष्टपाकसामर्थ्याय। नष्टबलाय (वयम्) आयुर्वेदज्ञाः (खनामसि) खनामः। विदारयामः (ओषधिम्) अ० १।३०।३। भेषजम् (शेपहर्षणीम्) पानीविषिभ्यः पः। उ० ३।२३। इति शीङ् शयने-प प्रत्ययः। शेते वर्त्तते स शेपः सामर्थ्यम्। हृष्यतेः करणे ल्युट्, टित्वाद् ङीप्। शेपस्य वीर्यस्य वर्धनीम् ॥

    इस भाष्य को एडिट करें
    Top