Loading...
अथर्ववेद > काण्ड 4 > सूक्त 40

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 7
    सूक्त - शुक्रः देवता - सूर्यः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    य उ॒परि॑ष्टा॒ज्जुह्व॑ति जातवेद ऊ॒र्ध्वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। सूर्य॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥

    स्वर सहित पद पाठ

    ये । उ॒परि॑ष्टात् । जुह्व॑ति। जा॒त॒ऽवे॒द॒: । ऊ॒र्ध्वाया॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । सूर्य॑म् । ऋ॒त्वा । ते । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.७॥


    स्वर रहित मन्त्र

    य उपरिष्टाज्जुह्वति जातवेद ऊर्ध्वाया दिशोऽभिदासन्त्यस्मान्। सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥

    स्वर रहित पद पाठ

    ये । उपरिष्टात् । जुह्वति। जातऽवेद: । ऊर्ध्वाया: । दिश: । अभिऽदासन्ति । अस्मान् । सूर्यम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 7

    टिप्पणीः - ७−(उपरिष्टात्) उपर्युपरिष्टात्। पा० ५।३।३१। इति ऊर्ध्व-रिष्टातिल्, ऊर्ध्वस्य उपभावः। ऊर्ध्वभागे (ऊर्ध्वायाः) अ० ३।२६।६। उपरि वर्तमानायाः (सूर्यम्) अ० १।३।५। सर्वव्यापकं सर्वप्रेरकं वा त्वां परमात्मानम्। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top