Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 11/ मन्त्र 1
समीम॑श्व॒त्थ आरू॑ढ॒स्तत्र॑ पुं॒सुव॑नं कृ॒तम्। तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्स्त्री॒ष्वा भ॑रामसि ॥
स्वर सहित पद पाठश॒मीम् । अ॒श्व॒त्थ: । आऽरू॑ढ: । तत्र॑ । पु॒म्ऽसुव॑नम् । कृ॒तम् । तत् । वै । पुत्रस्य॑ । वेद॑नम् । तत् । स्त्री॒षु । आ । भ॒रा॒म॒सि॒ ॥११.१॥
स्वर रहित मन्त्र
समीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम्। तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि ॥
स्वर रहित पद पाठशमीम् । अश्वत्थ: । आऽरूढ: । तत्र । पुम्ऽसुवनम् । कृतम् । तत् । वै । पुत्रस्य । वेदनम् । तत् । स्त्रीषु । आ । भरामसि ॥११.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 11; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(शमीम्) सर्वधातुभ्य इन्। उ० ४।११८। इति शम उपशमे−इन्, ङीप्। शमी कर्मनाम−निरु० २।१। शान्तस्वभावां स्त्रियम् (अश्वत्थः) अ० ३।६।१। अश्वेषु बलवत्सु तिष्ठतीति सः। अतिवीरपुरुषः (आरूढः) अधिगतः (तत्र) तस्मिन् काले (पुम् सुवनम्) भूसूधू०। उ० २।८०। इति षूङ् प्रसवे−क्युन्। पुंसो रक्षकस्य सन्तानस्योत्पादनम् (कृतम्) विहितम् (तत्) पुंसवनम् (पुत्रस्य) कुलशोधकस्य सन्तानस्य (वेदनम्) विद्लृ लाभे−ल्युट्। लाभकारणम् (तत्) कर्म (स्त्रीषु) पत्नीषु (आभरामसि) आ हरामः। प्रापयामः ॥
इस भाष्य को एडिट करें