अथर्ववेद - काण्ड 6/ सूक्त 123/ मन्त्र 3
सूक्त - भृगु
देवता - विश्वे देवाः
छन्दः - द्विपदा साम्न्यनुष्टुप्
सूक्तम् - सौमनस्य सूक्त
देवाः॒ पित॑रः॒ पित॑रो॒ देवाः॑। यो अस्मि॒ सो अ॑स्मि ॥
स्वर सहित पद पाठदेवा॑: । पित॑र: । पित॑र: । देवा॑: । य: । अस्मि॑ । स: । अ॒स्मि॒ ॥१२३.३॥
स्वर रहित मन्त्र
देवाः पितरः पितरो देवाः। यो अस्मि सो अस्मि ॥
स्वर रहित पद पाठदेवा: । पितर: । पितर: । देवा: । य: । अस्मि । स: । अस्मि ॥१२३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 123; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(देवाः) विद्वांसः (पितरः) पालयितारः। माननीयाः (देवाः) विजिगीषवः (यः) या प्रापणे−ड। गन्ता। उद्योगी (अस्मि) अहं वर्ते (सः) षो अन्तकर्मणि−ड। दुःखनाशकः ॥
इस भाष्य को एडिट करें