Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 130/ मन्त्र 4
उन्मा॑दयत मरुत॒ उद॑न्तरिक्ष मादय। अग्न॒ उन्मा॑दया॒ त्वम॒सौ मामनु॑ शोचतु ॥
स्वर सहित पद पाठउत् । मा॒द॒य॒त॒ । म॒रु॒त॒: । उत् । अ॒न्त॒रि॒क्ष॒ । मा॒द॒य॒ । अग्ने॑ । उत् । मा॒द॒य॒ । त्वम् । अ॒सौ । माम् । अनु॑ । शो॒च॒तु॒ ॥१३०.४॥
स्वर रहित मन्त्र
उन्मादयत मरुत उदन्तरिक्ष मादय। अग्न उन्मादया त्वमसौ मामनु शोचतु ॥
स्वर रहित पद पाठउत् । मादयत । मरुत: । उत् । अन्तरिक्ष । मादय । अग्ने । उत् । मादय । त्वम् । असौ । माम् । अनु । शोचतु ॥१३०.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 130; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(उत्) उत्तमतया (मादयत) हर्षयत (मरुतः) हे मरुद्गणाः। प्राणापानाः (उत्) (अन्तरिक्ष) मध्यलोक (मादय) आनन्दय (अग्ने) जाठराग्ने। अन्यद् गतम् ॥
इस भाष्य को एडिट करें