Loading...
अथर्ववेद > काण्ड 6 > सूक्त 130

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 130/ मन्त्र 2
    सूक्त - अथर्वा देवता - स्मरः छन्दः - अनुष्टुप् सूक्तम् - स्मर सूक्त

    अ॒सौ मे॑ स्मरता॒दिति॑ प्रि॒यो मे॑ स्मरता॒दिति॑। देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥

    स्वर सहित पद पाठ

    अ॒सौ । मे॒ ।स्म॒र॒ता॒त् । इति॑ । प्रि॒य: । मे॒ । स्म॒र॒ता॒त् । इति॑ । देवा॑: । प्र । हि॒णु॒त॒ । स्म॒रम् । अ॒सौ । माम् । अनु॑ । शो॒च॒तु॒ ॥१३०.२॥


    स्वर रहित मन्त्र

    असौ मे स्मरतादिति प्रियो मे स्मरतादिति। देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥

    स्वर रहित पद पाठ

    असौ । मे ।स्मरतात् । इति । प्रिय: । मे । स्मरतात् । इति । देवा: । प्र । हिणुत । स्मरम् । असौ । माम् । अनु । शोचतु ॥१३०.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 130; मन्त्र » 2

    टिप्पणीः - २−(असौ) स्मरः (मे) अधीगर्थदयेशां कर्मणि। पा० २।३।५२। इति षष्ठी। मम (स्मरतात्) स्मृ लोटि तातङ्। स्मरतु (इति) वाक्यसमाप्तौ (प्रियः) हितकरः। अन्यद्गतम् ॥

    इस भाष्य को एडिट करें
    Top