Loading...
अथर्ववेद > काण्ड 6 > सूक्त 138

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 138/ मन्त्र 4
    सूक्त - अथर्वा देवता - नितत्नीवनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - क्लीबत्व सूक्त

    ये ते॑ ना॒ड्यौ दे॒वकृ॑ते॒ ययो॒स्तिष्ठ॑ति॒ वृष्ण्य॑म्। ते ते॑ भिनद्मि॒ शम्य॑या॒मुष्या॒ अधि॑ मु॒ष्कयोः॑ ॥

    स्वर सहित पद पाठ

    ये इति॑ । ते॒ । ना॒ड्यौ᳡ । दे॒वकृ॑ते॒ इति॑ दे॒वऽकृ॑ते । ययो॑: । तिष्ठ॑ति । वृष्ण्य॑म् । ते इति॑ । ते॒ । भि॒न॒द्मि॒ । शम्य॑या । अ॒मुष्या॑: । अधि॑ । मु॒ष्कयो॑: ॥१३८.४॥


    स्वर रहित मन्त्र

    ये ते नाड्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम्। ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥

    स्वर रहित पद पाठ

    ये इति । ते । नाड्यौ । देवकृते इति देवऽकृते । ययो: । तिष्ठति । वृष्ण्यम् । ते इति । ते । भिनद्मि । शम्यया । अमुष्या: । अधि । मुष्कयो: ॥१३८.४॥

    अथर्ववेद - काण्ड » 6; सूक्त » 138; मन्त्र » 4

    टिप्पणीः - ४−(ये) (ते) तुभ्यम् (नाड्यौ) आण्ड्यौ−म० २। (देवकृते) दिवु क्रीडामदादिषु−अच्+कृञ् हिंसायाम्−क्त। मदेनोन्मादेन हिंसितम् (ययोः) नाड्योः (तिष्ठति) वर्तते (वृष्ण्यम्) कनिन् युवृषितक्षि०। उ० १।१५६। इति वृष शक्तिबन्धने−कनिन्। खलयवमाषतिलवृष०। पा० ५।१।७। इति वृषन्−यत्। वृष्णः शिथिलस्य भावो वृष्ण्यं शैथिल्यम् (ते) नाड्यौ (ते) त्वदर्थम् (भिनद्मि) छिनद्मि (शम्यया) शम शान्तौ आलोचने च−यत्, टाप्। शम्या=युगकीलकः−अमर १९।१४। शान्तिकरेण युगकीलतुल्यशस्त्रेण (अमुष्याः) तस्या नाड्याः पृथक् (अधि) अधिकृत्य (मुष्कयोः) अण्डकोशयोर्मध्ये ॥

    इस भाष्य को एडिट करें
    Top