Loading...
अथर्ववेद > काण्ड 6 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 25/ मन्त्र 1
    सूक्त - शुनः शेप देवता - मन्याविनाशनम् छन्दः - अनुष्टुप् सूक्तम् - मन्याविनाशन सूक्त

    पञ्च॑ च॒ याः प॑ञ्चा॒शच्च॑ सं॒यन्ति॒ मन्या॑ अ॒भि। इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥

    स्वर सहित पद पाठ

    पञ्च॑ । च॒ ।या: । प॒ञ्चा॒शत् । च॒ । स॒म्ऽयन्ति॑ । मन्या॑: । अ॒भि । इ॒त: । ता: । सर्वा॑: । न॒श्य॒न्तु॒ । वा॒का: । अ॒प॒चिता॑म्ऽइव ॥२५.१॥


    स्वर रहित मन्त्र

    पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि। इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥

    स्वर रहित पद पाठ

    पञ्च । च ।या: । पञ्चाशत् । च । सम्ऽयन्ति । मन्या: । अभि । इत: । ता: । सर्वा: । नश्यन्तु । वाका: । अपचिताम्ऽइव ॥२५.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 25; मन्त्र » 1

    टिप्पणीः - १−(पञ्च च पञ्चाशच्च) पञ्चाधिकपञ्चाशत्संख्यकाः (याः) पीडाः (संयन्ति) सर्वतो व्याप्नुवन्ति (मन्याः) मन धृतौ−क्यप्, टाप्। ग्रीवायाः पश्चात् शिराः (अभि) प्रति (इतः) अस्माद्देशात् (ताः) पीडाः (सर्वाः) (नश्यन्तु) अदृष्टा भवन्तु (वाकाः) वच व्यक्तायां वाचि−घञ् कुत्वम्। वचनानि (अपचिताम्) अप+चिञ् हीनकरणे−क्विप्। हीनानां निर्बलानाम् ॥

    इस भाष्य को एडिट करें
    Top