Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 31/ मन्त्र 1
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः। पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥
स्वर सहित पद पाठआ । अ॒यम् । गौ: । पृश्नि॑: । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒र: । पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्व᳡: ॥३१.१॥
स्वर रहित मन्त्र
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः। पितरं च प्रयन्त्स्वः ॥
स्वर रहित पद पाठआ । अयम् । गौ: । पृश्नि: । अक्रमीत् । असदत् । मातरम् । पुर: । पितरम् । च । प्रऽयन् । स्व: ॥३१.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 31; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अयम्) प्रत्यक्षः (गौः) अ० १।२।३। गौरादित्यो भवति। गमयति रसान्, गच्छत्यन्तरिक्षे−निरु० २।१४। (पृश्निः) अ० २।१।१। स्पृश−नि। पृश्निरादित्यो भवति.... संस्प्रष्टा रसान् संस्प्रष्टा भासं ज्योतिषां संस्पृष्टो भासेति वा−निरु० २।१४। (आ अक्रमीत्) समन्तात् क्रान्तवान् (असदत्) असीदत्। प्राप्तवान् (मातरम्) निर्मात्रीं भूमिम् (पुरः) पुरस्तात्। अग्रे (पितरम्) पालकम् (च) समुच्चये (प्रयन्) इण्−शतृ। सञ्चरन् (स्वः) अ० २।५।२। अन्तरिक्षलोकम् ॥
इस भाष्य को एडिट करें