Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 44/ मन्त्र 1
सूक्त - विश्वामित्र
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - रोगनाशन सूक्त
अस्था॒द्द्यौरस्था॑त्पृथि॒व्यस्था॒द्विश्व॑मि॒दं जग॑त्। अस्थु॑र्वृ॒क्षा ऊ॒र्ध्वस्व॑प्ना॒स्तिष्ठा॒द्रोगो॑ अ॒यं तव॑ ॥
स्वर सहित पद पाठअस्था॑त् । द्यौ: । अस्था॑त् । पृ॒थि॒वी । अस्था॑त् । विश्व॑म् । इ॒दम् । जग॑त् अस्थु॑: । वृ॒क्षा: । ऊ॒र्ध्वऽस्व॑प्ना: । तिष्ठा॑त् । रोग॑: । अ॒यम् । तव॑ ॥४४.१॥
स्वर रहित मन्त्र
अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्। अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव ॥
स्वर रहित पद पाठअस्थात् । द्यौ: । अस्थात् । पृथिवी । अस्थात् । विश्वम् । इदम् । जगत् अस्थु: । वृक्षा: । ऊर्ध्वऽस्वप्ना: । तिष्ठात् । रोग: । अयम् । तव ॥४४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 44; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(अस्थात्) स्थिरोऽभूत् (द्यौः) प्रकाशमानः सूर्यः (अस्थात्) (पृथिवी) विस्तृता भूमिः (अस्थात्) (विश्वम्) सर्वम् (इदम्) दृश्यमानम् (जगत्) लोकः (अस्थुः) स्थिता अभूवन् (वृक्षाः) पादपाः (ऊर्ध्वस्वप्नाः) उपरिमुखाः सन्तो निद्रालवः (तिष्ठात्) गतिनिवृत्तो भूयात् (रोगः) शारीरिको मानसिको वा व्याधिः (अयम् तव) ॥
इस भाष्य को एडिट करें