Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 44/ मन्त्र 3
सूक्त - विश्वामित्र
देवता - वनस्पतिः
छन्दः - त्रिपदा महाबृहती
सूक्तम् - रोगनाशन सूक्त
रु॒द्रस्य॒ मूत्र॑मस्य॒मृत॑स्य॒ नाभिः॑। वि॑षाण॒का नाम॒ वा अ॑सि पितॄ॒णां मूला॒दुत्थि॑ता वातीकृत॒नाश॑नी ॥
स्वर सहित पद पाठरु॒द्रस्य॑ । मूत्र॑म् । अ॒सि॒ । अ॒मृत॑स्य । नाभि॑: । वि॒ऽसा॒न॒का । नाम॑ । वै । अ॒सि॒ । पि॒तृ॒णाम् । मूला॑त् । उत्थि॑ता । वा॒ती॒कृ॒त॒ऽनाश॑नी ॥४४.३॥
स्वर रहित मन्त्र
रुद्रस्य मूत्रमस्यमृतस्य नाभिः। विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी ॥
स्वर रहित पद पाठरुद्रस्य । मूत्रम् । असि । अमृतस्य । नाभि: । विऽसानका । नाम । वै । असि । पितृणाम् । मूलात् । उत्थिता । वातीकृतऽनाशनी ॥४४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 44; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(रुद्रस्य) रोदेर्णिलुक् च। उ० २।२२। इति रोदयते−रक्। रुद्रो रौतीति सतो रोरूयमाणो द्रवतीति वा रोदयतेर्वा। निरु० १०।५। रोदकस्य भीषणक्लेशस्य (मूत्रम्) सिविमुच्योष्टेरू च। उ० ४।१६३। इति मुच्लृ मोक्षणे−ष्ट्रन्, टेः ऊ। यद्वा, मूङ् बन्धने−ष्ट्रन्। मोचकम्। मावकबन्धकबलम् (अमृतस्य) मोक्षस्य (नाभिः) मध्यस्थानम् (विषाणका) वि+षण सम्भक्तौ−घञ्। आतोऽनुपसर्गे कः। पा० ३।२।३। इति विषाण+कै शब्दे−क। टाप्। उपपदमतिङ्। पा० २।२।१९। इति समासः। विषाणं विविधं सम्भजनं काययति कथयति या सा शक्तिः (नाम) प्रसिद्धौ (वै) निश्चयेन (असि) (पितॄणाम्) पालकगुणानाम् (मूलात्) आदिकारणात् परमेश्वरात् (उत्थिता) प्रादुर्भूता (वातीकृतनाशनी) वातेर्नित्। उ० ५।६। इति वा गतिहिंसनयोः−अति। छान्दसो दीर्घः। वातेर्हिंसायाः कृतस्य कर्मणो नाशयित्री ॥
इस भाष्य को एडिट करें