Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 98/ मन्त्र 1
इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयातै। च॒र्कृत्य॒ ईड्यो॒ वन्द्य॑श्चोप॒सद्यो॑ नमस्यो भवे॒ह ॥
स्वर सहित पद पाठइन्द्र॑: । ज॒या॒ति॒ । न । परा॑ । ज॒या॒तै॒ । अ॒धि॒ऽरा॒ज: । राज॑ऽसु । रा॒ज॒या॒तै॒ । च॒र्कृत्य॑: । ईड्य॑: । वन्द्य॑ । च॒ । उ॒प॒ऽसद्य॑: । न॒म॒स्य᳡: । भ॒व॒ । इ॒ह ॥९८.१॥
स्वर रहित मन्त्र
इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै। चर्कृत्य ईड्यो वन्द्यश्चोपसद्यो नमस्यो भवेह ॥
स्वर रहित पद पाठइन्द्र: । जयाति । न । परा । जयातै । अधिऽराज: । राजऽसु । राजयातै । चर्कृत्य: । ईड्य: । वन्द्य । च । उपऽसद्य: । नमस्य: । भव । इह ॥९८.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 98; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(इन्द्रः) परमैश्वर्यवान् परमात्मा (जयाति) लेटि रूपं णिजर्थः। विजापयेत् स्वसेवकान् (न परा जयातै) मा पराजयं प्रापयेत् (अधिराजः) राजाहःसखिभ्यष्टच्। पा० ५।४।९१। इति राजशब्दात्−टच्, टेर्लोपश्च। सर्वेषां राज्ञामधिपतिः (राजसु) चक्रवर्तिराजसु माण्डलिकेषु च (राजयातै) णिचि लेटि रूपम्। राजयेत्। राज्ञः कुर्यात् (चर्कृत्यः) यङलुगन्तात्करोतेः−क्त, ततः साध्वर्थे यत्। चर्कृतेषु, अतिशयेन कर्तव्येषु कर्मसु साधुः कुशलः (ईड्यः) स्तुत्यः (वन्द्यः) वन्दनीयः (उपसद्यः) उपसदनीयः शरणयोग्यः (नमस्यः) नमस्करणीयः। माननीयः (भव) वर्तस्व (इह) अत्र। अस्मासु ॥
इस भाष्य को एडिट करें