Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 101/ मन्त्र 1
सूक्त - यम
देवता - दुःष्वप्ननाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दुःस्वप्न नाशन
यत्स्वप्ने॒ अन्न॑म॒श्नामि॒ न प्रा॒तर॑धिग॒म्यते॑। सर्वं॒ तद॑स्तु मे शि॒वं न॒हि तद्दृ॒ष्यते॒ दिवा॑ ॥
स्वर सहित पद पाठयत् । स्वप्ने॑ । अन्न॑म् । अ॒श्नामि॑ । न । प्रा॒त: । अ॒धि॒ऽग॒म्यते॑ । सर्व॑म् । तत् । अ॒स्तु॒ । मे॒ । शि॒वम् । न॒हि । तत् । दृ॒श्यते॑ । दिवा॑ ॥१०६.१॥
स्वर रहित मन्त्र
यत्स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते। सर्वं तदस्तु मे शिवं नहि तद्दृष्यते दिवा ॥
स्वर रहित पद पाठयत् । स्वप्ने । अन्नम् । अश्नामि । न । प्रात: । अधिऽगम्यते । सर्वम् । तत् । अस्तु । मे । शिवम् । नहि । तत् । दृश्यते । दिवा ॥१०६.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 101; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यत्) यत्किञ्चित् (स्वप्ने) निद्रायाम् (अन्नम्) भोजनम् (अश्नामि) अश भोजने। खादामि (न) निषेधे (प्रातः) प्रभाते (अधिगम्यते) लभ्यते (सर्वम्) (तत्) स्वप्नफलम् (अस्तु) (मे) मह्यम् (शिवम्) मङ्गलकरम् (नहि) नैव (तत्) अन्नम् (दृश्यते) निरीक्ष्यते (दिवा) दिने ॥
इस भाष्य को एडिट करें