Loading...
अथर्ववेद > काण्ड 7 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 28/ मन्त्र 1
    सूक्त - मेधातिथिः देवता - वेदः छन्दः - त्रिष्टुप् सूक्तम् - स्वस्ति सूक्त

    वे॒दः स्व॒स्तिर्द्रु॑घ॒णः स्व॒स्तिः प॑र॒शुर्वेदिः॑ पर॒शुर्नः॑ स्व॒स्ति। ह॑वि॒ष्कृतो॑ यज्ञिया य॒ज्ञका॑मास्ते दे॒वासो॑ य॒ज्ञमि॒मं जु॑षन्ताम् ॥

    स्वर सहित पद पाठ

    वे॒द: । स्व॒स्ति: । द्रु॒ऽघ॒न: । स्व॒स्ति: । प॒र॒शु: । वेदि॑: । प॒र॒शु: । न॒: । स्व॒स्ति । ह॒वि॒:ऽकृत॑: । य॒ज्ञिया॑: । य॒ज्ञऽका॑मा: । ते । दे॒वास॑: । य॒ज्ञम् । इ॒मम् । जु॒ष॒न्ता॒म् ॥२९.१॥


    स्वर रहित मन्त्र

    वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति। हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम् ॥

    स्वर रहित पद पाठ

    वेद: । स्वस्ति: । द्रुऽघन: । स्वस्ति: । परशु: । वेदि: । परशु: । न: । स्वस्ति । हवि:ऽकृत: । यज्ञिया: । यज्ञऽकामा: । ते । देवास: । यज्ञम् । इमम् । जुषन्ताम् ॥२९.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 28; मन्त्र » 1

    टिप्पणीः - १−(वेदः) हलश्च। पा० ३।३।१२१। इति विद ज्ञाने, विद सत्तायाम्, विद्लृ लाभे, विद विचारणे-घञ्। संहितात्मकः परमेश्वरोक्तो ग्रन्थभेदः (स्वस्तिः) अ० १।३०।२। मङ्गलकरः (द्रुघणः) करणेऽयोविद्रुषु। पा० ३।३।८२। इति द्रु+हन्-अप्, घनादेशश्च। पूर्वपदात्संज्ञायामगः। पा० ८।४।३। इति णत्वम्। द्रुमयः काष्ठमयो घनः। मुद्गरः (स्वस्तिः) (परशुः) अ० ३।१९।४। तृणादिच्छेदनी (वेदिः) हृपिषिरुहिवृतिविदि–०। उ० ४।११९। इति विद ज्ञाने-इन्। यज्ञभूमिः। हवनकुण्डादिः। पण्डितः (परशुः) वृक्षच्छेदनसाधनं कुठारः (नः) अस्मभ्यम् (स्वस्ति) सुखकरः (हविष्कृतः) दातव्यग्राह्यव्यवहारकर्तारः (यज्ञियाः) आदरार्हाः (यज्ञकामाः) संगतिं कामयमानाः (ते) प्रसिद्धाः (देवासः) व्यवहारिणो विद्वांसः (यज्ञम्) पूजनीयं व्यवहारम् (इमम्) (जुषन्ताम्) सेवन्ताम् ॥

    इस भाष्य को एडिट करें
    Top