Loading...
अथर्ववेद > काण्ड 7 > सूक्त 74

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 74/ मन्त्र 2
    सूक्त - अथर्वाङ्गिराः देवता - जातवेदाः छन्दः - अनुष्टुप् सूक्तम् - गण्डमालाचिकित्सा सूक्त

    विध्या॑म्यासां प्रथ॒मां वि॑ध्याम्यु॒त म॑ध्य॒माम्। इ॒दं ज॑घ॒न्यामासा॒मा छि॑नद्मि॒ स्तुका॑मिव ॥

    स्वर सहित पद पाठ

    विध्या॑मि । आ॒सा॒म् । प्र॒थ॒माम् । विध्या॑मि । उ॒त । म॒ध्य॒माम् । इ॒दम् । ज॒घ॒न्या᳡म् । आ॒सा॒म् । आ । छि॒न॒द्मि॒ । स्तुका॑म्ऽइव ॥७८.२॥


    स्वर रहित मन्त्र

    विध्याम्यासां प्रथमां विध्याम्युत मध्यमाम्। इदं जघन्यामासामा छिनद्मि स्तुकामिव ॥

    स्वर रहित पद पाठ

    विध्यामि । आसाम् । प्रथमाम् । विध्यामि । उत । मध्यमाम् । इदम् । जघन्याम् । आसाम् । आ । छिनद्मि । स्तुकाम्ऽइव ॥७८.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 74; मन्त्र » 2

    टिप्पणीः - २−(विध्यामि) छिनद्मि विदारयामि (आसाम्) अपचितां मध्ये (प्रथमाम्) मुख्याम् (विध्यामि) (उत) (मध्यमाम्) (इदम्) इदानीम् (जघन्याम्) हन यङ् लुक्-अच्। पृषोदरादिरूपम् यद्वा। जघन-यत्, इवार्थे। अधमाम् (आसाम्) (आ) समन्तात् (छिनद्मि) भिनद्मि (स्तुकाम्) ष्टुच प्रसादे-क, टाप्, कुत्वम्। ऊर्णस्तुकाम्। रोमस्तोकमात्राम् (इव) यथा ॥

    इस भाष्य को एडिट करें
    Top