Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1190
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
उ꣣त꣢ नो꣣ वा꣡ज꣢सातये꣣ प꣡व꣢स्व बृह꣣ती꣡रिषः꣢꣯ । द्यु꣣म꣡दि꣢न्दो सु꣣वी꣡र्य꣢म् ॥११९०॥
स्वर सहित पद पाठउत꣢ । नः꣣ । वा꣡ज꣢꣯सातये । वा꣡ज꣢꣯ । सा꣣तये । प꣡व꣢꣯स्व । बृ꣣हतीः꣢ । इ꣡षः꣢꣯ । द्यु꣣म꣢त् । इ꣣न्दो । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥११९०॥
स्वर रहित मन्त्र
उत नो वाजसातये पवस्व बृहतीरिषः । द्युमदिन्दो सुवीर्यम् ॥११९०॥
स्वर रहित पद पाठ
उत । नः । वाजसातये । वाज । सातये । पवस्व । बृहतीः । इषः । द्युमत् । इन्दो । सुवीर्यम् । सु । वीर्यम् ॥११९०॥
सामवेद - मन्त्र संख्या : 1190
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 4
Acknowledgment
विषय - ज्योतिर्मय शक्ति
पदार्थ -
हे (इन्दो) = सर्वशक्तिमन् व परमैश्वर्यशाली प्रभो । (वाजसातये) = शक्ति, धन तथा त्याग की वृत्ति की प्राप्ति के लिए (नः) = हमें (बृहतीः) = वृद्धि की कारणभूत (इषः) = प्रेरणाओं को पवस्व प्राप्त कराइए । (उत) = और इन प्रेरणाओं को अपनाने से हमें (द्युमत् सुवीर्यम्) = ज्योतिर्मय उत्तम शक्ति प्राप्त कराइए ।
भावार्थ -
हे प्रभो । हमें आपकी प्रेरणा प्राप्त हो तथा ज्योतिर्मय शक्ति मिले ।
इस भाष्य को एडिट करें