Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1456
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
4

इ꣡न्द्र꣣ क्र꣡तुं꣢ न꣣ आ꣡ भ꣢र पि꣣ता꣢ पु꣣त्रे꣢भ्यो꣣ य꣡था꣢ । शि꣡क्षा꣢ णो अ꣣स्मि꣡न्पु꣢रुहूत꣣ या꣡म꣢नि जी꣣वा꣡ ज्योति꣢꣯रशीमहि ॥१४५६॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । क्र꣡तु꣢꣯म् । नः꣣ । आ꣢ । भ꣣र । पिता꣢ । पु꣣त्रे꣡भ्यः꣢ । पु꣣त् । त्रे꣡भ्यः꣢꣯ । य꣡था꣢꣯ । शि꣡क्ष꣢꣯ । नः꣣ । अस्मि꣢न् । पु꣣रुहूत । पुरु । हूत । या꣡म꣢꣯नि । जी꣣वाः꣢ । ज्यो꣡तिः꣢꣯ । अ꣣शीमहि ॥१४५६॥


स्वर रहित मन्त्र

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥१४५६॥


स्वर रहित पद पाठ

इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । पुत् । त्रेभ्यः । यथा । शिक्ष । नः । अस्मिन् । पुरुहूत । पुरु । हूत । यामनि । जीवाः । ज्योतिः । अशीमहि ॥१४५६॥

सामवेद - मन्त्र संख्या : 1456
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -

२५९ संख्या पर मन्त्रार्थ इस प्रकार है – हे (इन्द्र) = परमैश्वर्यशाली प्रभो ! (नः) = हममें (क्रतुम्)  = ज्ञानसङ्कल्प व कर्म को (आभर) = सर्वथा भर दीजिए। उसी प्रकार (यथा) = जैसेकि पिता (पुत्रेभ्यः) = पिता पुत्रों के लिए। हे (पुरुहूत) = पालन व पूरण करनेवाली पुकारवाले प्रभो ! (अस्मिन् यामनि) = इस जीवनयात्रा के मार्ग में (नः) = हमें शिक्ष- उत्तम प्रेरणा के अनुसार चलने में समर्थ बनाइए [शक् सन्] आपकी कृपा से (जीवा:) = जीते जी - इस जीवनकाल में ही हम (ज्योति:) = ज्ञान के प्रकाश को अशीमहि प्राप्त करें ।

भावार्थ -

प्रभु कृपा से हम दृढ़ संकल्पवाले हों और प्रकाश का सेवन करें ।

इस भाष्य को एडिट करें
Top