Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1517
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम -
3
प्र꣡ दैवो꣢꣯दासो अ꣣ग्नि꣢र्देव इन्द्रो न मज्मना । अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥१५१७॥
स्वर सहित पद पाठप्र꣢ । दै꣡वो꣢꣯दासः । दै꣡वः꣢꣯ । दा꣣सः । अग्निः꣢ । दे꣣वः꣢ । इ꣡न्द्रः꣢꣯ । न । म꣣ज्म꣡ना꣢ । अ꣡नु꣢꣯ । मा꣣त꣡र꣢म् । पृ꣣थिवी꣢म् । वि । वा꣣वृते । तस्थौ꣣ । ना꣡क꣢꣯स्य । श꣡र्म꣢꣯णि ॥१५१७॥
स्वर रहित मन्त्र
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना । अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥१५१७॥
स्वर रहित पद पाठ
प्र । दैवोदासः । दैवः । दासः । अग्निः । देवः । इन्द्रः । न । मज्मना । अनु । मातरम् । पृथिवीम् । वि । वावृते । तस्थौ । नाकस्य । शर्मणि ॥१५१७॥
सामवेद - मन्त्र संख्या : 1517
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषय - यात्रा की पूर्ति
पदार्थ -
१. (दैवोदासः) = उस देव का सेवक, २. (अग्निः) = उन्नतिशील, ३. (देवः) = संसार को क्रीडामय समझनेवाला, ४. (इन्द्रो न) = परमैश्वर्यशाली प्रभु के समान बननेवाला व्यक्ति (प्र मज्मना) = प्रकर्षेण उस प्रभु में लीन होने के द्वारा, (मातरं पृथिवीं अनु) = इस भूमि माता पर रहने के पश्चात् (विवावृते) = लौट जाता है और (नाकस्य शर्मणि) = मोक्षसुख में तस्थौ स्थित होता है ।
भावार्थ -
हम जीवन को यात्रा समझें और इसे पूर्ण करके अपने घर में वापस पहुँच जाएँ।
इस भाष्य को एडिट करें