Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1581
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - मध्यमः
काण्ड नाम -
3
त्व꣢꣫ꣳ ह्येहि꣣ चे꣡र꣢वे वि꣣दा꣢꣫ भगं꣣ व꣡सु꣢त्तये । उ꣡द्वा꣢वृषस्व मघव꣣न् ग꣡वि꣢ष्टय꣣ उ꣢दि꣣न्द्रा꣡श्व꣢मिष्टये ॥१५८१॥
स्वर सहित पद पाठत्व꣢म् । हि । आ । इ꣣हि । चे꣡र꣢꣯वे । वि꣣दाः꣢ । भ꣡ग꣢꣯म् । व꣡सु꣢꣯त्तये । उत् । वा꣢वृषस्व । मघवन् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । उ꣢त् । इ꣣न्द्र । अ꣡श्व꣢꣯मिष्टये । अ꣡श्व꣢꣯म् । इ꣣ष्टये ॥१५८१॥
स्वर रहित मन्त्र
त्वꣳ ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन् गविष्टय उदिन्द्राश्वमिष्टये ॥१५८१॥
स्वर रहित पद पाठ
त्वम् । हि । आ । इहि । चेरवे । विदाः । भगम् । वसुत्तये । उत् । वावृषस्व । मघवन् । गविष्टये । गो । इष्टये । उत् । इन्द्र । अश्वमिष्टये । अश्वम् । इष्टये ॥१५८१॥
सामवेद - मन्त्र संख्या : 1581
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 1; सूक्त » 4; मन्त्र » 1
Acknowledgment
विषय - धन के उत्तम विनियोग
पदार्थ -
२४० संख्या पर मन्त्रार्थ इस रूप में दिया गया है हे (इन्द्र) = परमैश्वर्यशाली प्रभो ! (त्वम्) = आप (हि) = निश्चय से (चेरवे) = निरन्तर क्रियाशील मेरे लिए (एहि) = आइए और (वसुत्तये) = धन के दान के लिए [वसुदाति] मुझे (भगं विदाः) = ऐश्वर्य प्राप्त कराइए । हे (मघवन्) = निष्पाप ऐश्वर्यवाले प्रभो ! (उत् वावृषस्व) = इस धन की आप मुझपर खूब ही वर्षा कीजिए, जिससे (गविष्टये) = मेरी ज्ञानेन्द्रियों का यज्ञ ठीक चले । हे (इन्द्र) = ऐश्वर्यशालिन् प्रभो ! उत् [ वावृषस्व ] = निश्चय से धन बरसाइए ही, जिससे (अश्वमिष्टये) = कर्मेन्द्रियों का यज्ञ ठीक चले।
भावार्थ -
प्रभु से प्राप्त धन को मैं दान, ज्ञान यज्ञ व कर्मयज्ञ में विनियुक्त करूँ ।
इस भाष्य को एडिट करें