Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1587
ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
3

इ꣢न्द्र꣣मि꣢द्दे꣣व꣡ता꣢तय꣣ इ꣡न्द्रं꣢ प्र꣣꣬यत्य꣢꣯ध्व꣣रे꣢ । इ꣡न्द्र꣢ꣳ समी꣣के꣢ व꣣नि꣡नो꣢ हवामह꣣ इ꣢न्द्रं꣣ ध꣡न꣢स्य सा꣣त꣡ये꣢ ॥१५८७॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯म् । इत् । दे꣣व꣡ता꣢तये । इ꣡न्द्र꣢꣯म् । प्र꣡यति꣢꣯ । प्र꣣ । यति꣢ । अ꣣ध्वरे꣢ । इ꣡न्द्र꣢꣯म् । स꣣मीके꣢ । स꣣म् । ईके꣢ । व꣣नि꣡नः꣢ । ह꣣वामहे । इ꣡न्द्र꣢꣯म् । ध꣡न꣢꣯स्य । सा꣣त꣡ये꣢ ॥१५८७॥


स्वर रहित मन्त्र

इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे । इन्द्रꣳ समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥१५८७॥


स्वर रहित पद पाठ

इन्द्रम् । इत् । देवतातये । इन्द्रम् । प्रयति । प्र । यति । अध्वरे । इन्द्रम् । समीके । सम् । ईके । वनिनः । हवामहे । इन्द्रम् । धनस्य । सातये ॥१५८७॥

सामवेद - मन्त्र संख्या : 1587
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -

(देवतातये) = देवत्व की वृद्धि के लिए हम (इन्द्रम्) = ज्ञानरूप परमैश्वर्यवाले प्रभु को (इत्) = ही (हवामहे) = पुकारते हैं। मानसक्षेत्र में (प्रयति) = चल रहे (अध्वरे) = हिंसाशून्य यज्ञिय भावना के निमित्त (इन्द्रम्) = आसुर भावनाओं का द्रावण करनेवाले प्रभु को पुकारते हैं। (समीके) = रोगों व वीर्यशक्ति में चलनेवाले संग्राम में (वनिनः) = विजय चाहनेवाले हम (इन्द्रम्) = शक्ति के पुञ्ज प्रभु को पुकारते हैं और अन्त में (धनस्य सातये) = धन की सम्प्राप्ति के लिए भी (इन्द्रम्) = उस परमैश्वर्यवाले प्रभु को ही पुकारते हैं ।

भावार्थ -

प्रभुकृपा से हम देवत्व, यज्ञिय भावना, नीरोगता व धन प्राप्त करनेवाले बनेंगे।

इस भाष्य को एडिट करें
Top