Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1743
ऋषिः - अवस्युरात्रेयः देवता - अश्विनौ छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
1

प्र꣡ति꣢ प्रि꣣य꣡त꣢म꣣ꣳ र꣢थं꣣ वृ꣡ष꣢णं वसु꣣वा꣡ह꣢नम् । स्तो꣣ता꣡ वा꣢मश्विना꣣वृ꣢षि꣣ स्तो꣡मे꣢भिर्भूषति꣣ प्र꣢ति꣣ मा꣢ध्वी꣣ म꣡म꣢ श्रुत꣣ꣳ ह꣡व꣢म् ॥१७४३॥

स्वर सहित पद पाठ

प्र꣡ति꣢꣯ । प्रि꣣य꣡त꣢मम् । र꣡थ꣢꣯म् । वृ꣡ष꣢꣯णम् । व꣣सुवा꣡ह꣢नम् । व꣣सु । वा꣡ह꣢꣯नम् । स्तो꣣ता꣢ । वा꣣म् । अश्विनौ । ऋ꣡षिः꣢꣯ । स्तो꣡मे꣢꣯भिः । भू꣣षति । प्र꣡ति꣢꣯ । मा꣢꣯ध्वीइ꣡ति꣢ । म꣡म꣢꣯ । श्रु꣣तम् । ह꣡व꣢꣯म् ॥१७४३॥


स्वर रहित मन्त्र

प्रति प्रियतमꣳ रथं वृषणं वसुवाहनम् । स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतꣳ हवम् ॥१७४३॥


स्वर रहित पद पाठ

प्रति । प्रियतमम् । रथम् । वृषणम् । वसुवाहनम् । वसु । वाहनम् । स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेभिः । भूषति । प्रति । माध्वीइति । मम । श्रुतम् । हवम् ॥१७४३॥

सामवेद - मन्त्र संख्या : 1743
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -

४१८ संख्या पर यह मन्त्र व्याख्यात है। सरलार्थ यह है - हे (अश्विनौ) = प्राणापानो ! (वाम्) = आपके (स्तोमेभिः) = एकत्रीकरण – एक स्थान में संयम के द्वारा अथवा आपकी सम्पत्ति के द्वारा [स्तोम=assemblage, riches] (स्तोता) = प्रभु का स्तवन करनेवाला (ऋषिः) = तत्त्वद्रष्टा (प्रियतमम्) = इस अत्यन्त प्रिय-तर्पण के योग्य (वृषणम्) = शक्तिशाली (वसुवाहनम्) = अष्ट वसुओं के वाहनभूत (रथम्) = इस शरीररूपी रथ को (प्रतिभूषति) = अङ्ग-प्रत्यङ्ग में अलंकृत करता है (माध्वी) = हे मधुर प्राणापानो ! (मम हवम् श्रुतम्) = मेरी पुकार को अवश्य सुनो। मैं आपकी कृपा से
अपने रथ को सचमुच शुभगुणों से सजा पाऊँ ।

भावार्थ -

प्राण-साधना द्वारा शरीर को उत्तमता से अलंकृत करता हुआ मैं प्रस्तुत मन्त्र का ऋषि ‘अवस्यु' बनूँ।

इस भाष्य को एडिट करें
Top