अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 4
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
अ॒यं ते॑ कृ॒त्यां वित॑तां॒ पौरु॑षेयाद॒यं भ॒यात्। अ॒यं त्वा॒ सर्व॑स्मात्पा॒पाद्व॑र॒णो वा॑रयिष्यते ॥
स्वर सहित पद पाठअ॒यम् । ते॒ । कृ॒त्याम् । विऽत॑ताम् । पौरु॑षेयात् । अ॒यम् । भ॒यात् । अ॒यम् । त्वा॒ । सर्व॑स्मात् । पा॒पात् । व॒र॒ण: । वा॒र॒यि॒ष्य॒ते॒ ॥३.४॥
स्वर रहित मन्त्र
अयं ते कृत्यां विततां पौरुषेयादयं भयात्। अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते ॥
स्वर रहित पद पाठअयम् । ते । कृत्याम् । विऽतताम् । पौरुषेयात् । अयम् । भयात् । अयम् । त्वा । सर्वस्मात् । पापात् । वरण: । वारयिष्यते ॥३.४॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 4
विषय - 'कृत्या, भय व पाप' का निवारण
पदार्थ -
१. (अयम्) = यह वीर्यरूप (वरण:) = वरणमणि (ते) = तेरे वितता (कृत्याम्) = विस्तृत 'छेदन-भेदन' को (वारयिष्यते) = रोक देगी। (अयम्) = यह मणि (पौरुषेयात् भयात्) = पुरुषों में प्राप्त होनेवाले भय से रोकेगी। २. (अयं) [वरुणः] (मणि:) = यह वरणमणि (त्वा) = तुझे (सर्वस्मात् पापात्) = [वारयिष्यते] सारे पापों से रोकेगी।
भावार्थ -
यह वीर्यमणि 'छेदन-भेदन, पुरुष में प्राप्त होनेवाले भय व पाप' का निवारण करने से 'वरण' इस अन्वर्थ नामवाली है।
इस भाष्य को एडिट करें