Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 108/ मन्त्र 2
त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ। अधा॑ ते सु॒म्नमी॑महे ॥
स्वर सहित पद पाठत्वम् । हि । न॒: । पि॒ता । व॒सो॒ इति॑ । त्वम् । मा॒ता । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ब॒भूवि॑थ ॥ अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥१०८.२॥
स्वर रहित मन्त्र
त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ। अधा ते सुम्नमीमहे ॥
स्वर रहित पद पाठत्वम् । हि । न: । पिता । वसो इति । त्वम् । माता । शतक्रतो इति शतऽक्रतो । बभूविथ ॥ अध । ते । सुम्नम् । ईमहे ॥१०८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 108; मन्त्र » 2
विषय - सुम्नम्
पदार्थ -
१. हे (वसो) = सबको अपने में बसानेवाले प्रभो! (त्वम् हि) = आप ही (न: पिता) = हमारे पिता हैं, हे (शतक्रतो) = अनन्त सामर्थ्य व प्रज्ञानवाले प्रभो! (त्वम्) = आप ही (माता बभूविथ) = माता हैं, २. अत: (अधा) = अब (ते) = आपसे ही हम (सुम्नम्) = सुख को (ईमहे) = माँगते हैं।
भावार्थ - हे प्रभो! आप ही हमारे पिता व माता हो। आपसे ही हम सब सुखों को माँगते हैं।
इस भाष्य को एडिट करें