अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 2
सूक्त - अथर्वा
देवता - भगः, आदित्याः
छन्दः - त्रिष्टुप्
सूक्तम् - कल्याणार्थप्रार्थना
प्रा॑त॒र्जितं॒ भग॑मु॒ग्रं ह॑वामहे व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता। आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥
स्वर सहित पद पाठप्रा॒त॒:ऽजित॑म् । भग॑म् । उ॒ग्रम् । ह॒वा॒म॒हे॒ । व॒यम् । पु॒त्रम् । अदि॑ते: । य: । वि॒ऽध॒र्ता । आ॒ध्र: । चि॒त् । यम् । मन्य॑मान: । तु॒र: । चि॒त् । राजा॑ । चि॒त् । यम् । भग॑म् । भ॒क्षि॒ । इति॑ । आह॑ ॥१६.२॥
स्वर रहित मन्त्र
प्रातर्जितं भगमुग्रं हवामहे वयं पुत्रमदितेर्यो विधर्ता। आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥
स्वर रहित पद पाठप्रात:ऽजितम् । भगम् । उग्रम् । हवामहे । वयम् । पुत्रम् । अदिते: । य: । विऽधर्ता । आध्र: । चित् । यम् । मन्यमान: । तुर: । चित् । राजा । चित् । यम् । भगम् । भक्षि । इति । आह ॥१६.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 2
विषय - कौन-सा धन?
पदार्थ -
१. हम (प्रात:) = प्रतिदिन प्रात:काल (जितम्) = पुरुषार्थ से कमाये (भगम्) = धन को (हवामहे) = पुकारते हैं, जोकि (उनम्) = हमें तेजस्वी बनता है। (वयम्) = हम उस धन को चाहते हैं जोकि (पुत्रम्) = [पुनाति त्रायते] हमें पवित्र करता और हमारा रक्षण करता है और (य:) = जो (अदिते:) = [अ+दिति] स्वास्थ्य का (विधर्ता) = विशेषरूप से धारण करनेवाला है। २. हम उस धन को चाहते हैं (यम्) = जिसे (आध: चित्) = पोषण योग्य भी (भक्षि इति आह) = 'मैं इसे खाता है ऐसा कहता है। इसके अतिरिक्त (मन्यमान:) = मनुष्यों के आदरणीय (तुर:) = बुराइयों के संहार में प्रवृत्त सुधारक पुरुष (चित्त) = भी इस धन में भागी होता है और (राजाचित्) = कर-रूप में राजा भी इसमें भाग ग्रहण करता है।
इस भाष्य को एडिट करें