अथर्ववेद - काण्ड 3/ सूक्त 16/ मन्त्र 5
सूक्त - अथर्वा
देवता - भगः, आदित्याः
छन्दः - त्रिष्टुप्
सूक्तम् - कल्याणार्थप्रार्थना
भग॑ ए॒व भग॑वाँ अस्तु दे॒वस्तेना॑ व॒यं भग॑वन्तः स्याम। तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥
स्वर सहित पद पाठभग॑: । ए॒व । भग॑ऽवान् । अ॒स्तु॒ । दे॒व: । तेन॑ । व॒यम् । भग॑ऽवन्त: । स्या॒म॒ । तम् । त्वा॒ । भ॒ग॒ । सर्व॑: । इत् । जो॒ह॒वी॒मि॒ । स: । न॒: । भ॒ग॒ । पु॒र॒:ऽए॒ता । भ॒व॒ । इ॒ह ॥१६.५॥
स्वर रहित मन्त्र
भग एव भगवाँ अस्तु देवस्तेना वयं भगवन्तः स्याम। तं त्वा भग सर्व इज्जोहवीमि स नो भग पुरएता भवेह ॥
स्वर रहित पद पाठभग: । एव । भगऽवान् । अस्तु । देव: । तेन । वयम् । भगऽवन्त: । स्याम । तम् । त्वा । भग । सर्व: । इत् । जोहवीमि । स: । न: । भग । पुर:ऽएता । भव । इह ॥१६.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 16; मन्त्र » 5
विषय - प्रभुरूप धन
पदार्थ -
१. (देवा:) = हे देवा! आपकी कृपा से हम यह समझ लें कि (भगः एव) = एश्वर्य के पुञ्ज प्रभु ही भगवान् (अस्तु) = ऐश्वर्य हैं-प्रभु को ही अपना सच्चा ऐश्वर्य समझें। (तेन) = उस प्रभु से ही (वयम्) = हम (भगवन्तः) = ऐश्वर्यवाले (स्याम) = हों। २. हे (भग) = प्रभुरूप ऐश्वर्य! (तं त्वा) = उस आपको (इत्) = ही (सर्वः जोहवीमि) = सब मनुष्य और मैं भी पुकारता हूँ। हे (भग) = ऐश्वर्य के पुञ्ज प्रभो! (स:) = वे आप (इह) = इस जीवन में (नः) = हमारे लिए (पुरः एता) = पथ-प्रदर्शक (भव) = होओ।
भावार्थ -
हम प्रभु को ही वास्तविक धन समझें, कष्टों में उसे ही पुकारें, वही हमारा पथ प्रदर्शक हो।
इस भाष्य को एडिट करें