अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 6
शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्। शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥
स्वर सहित पद पाठशु॒नम् । वा॒हा: । शु॒नम् । नर॑: । शु॒नम् । कृ॒ष॒तु॒ । लाङ्ग॑लम् । शु॒नम् । व॒र॒त्रा: । ब॒ध्य॒न्ता॒म् । शु॒नम् । अष्ट्रा॑म् । उत् । इ॒ङ्ग॒य॒ ॥१७.६॥
स्वर रहित मन्त्र
शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम्। शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥
स्वर रहित पद पाठशुनम् । वाहा: । शुनम् । नर: । शुनम् । कृषतु । लाङ्गलम् । शुनम् । वरत्रा: । बध्यन्ताम् । शुनम् । अष्ट्राम् । उत् । इङ्गय ॥१७.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 6
विषय - सुखकर कृषिकर्म
पदार्थ -
१. (वाहा:) = बलीवर्द [बैल] (शुनम्) = सुख से [कृषन्तु]-हलों को बैंचें (नरः) = कृषि करनेवाले मनुष्य (शुनम्) = सुख से कृषि करें। (लाङ्गलम्) = हल (शुनम्) = उत्तम प्रकार से (कृषत) = भूमि को कृष्ट करे-जोते। (वरत्रा:) = रस्सियौँ (शुनम्) = सुखपूर्वक (बध्यन्ताम्) = बाँधी जाएँ। (अष्ट्राम्) = प्रतोद [चाबुक, सटि] को (शुनम्) = सुख के लिए (उदिङग्य) = प्रेरित कर-क्रूरता से इसका प्रयोग मत कर।
भावार्थ -
सारा कृषि-कार्य सुखपूर्वक हो।
इस भाष्य को एडिट करें