अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 4
सूक्त - मृगारः
देवता - वायुः, सविता
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
अपे॒तो वा॑यो सवि॒ता च॑ दुष्कृ॒तमप॒ रक्षां॑सि॒ शिमि॑दां च सेधतम्। सं ह्यू॒र्जया॑ सृ॒जथः॒ सं बले॑न॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठअप॑ । इ॒त: । वा॒यो॒ इति॑ । स॒वि॒ता । च॒ । दु॒:ऽकृ॒तम् । अप॑ । रक्षां॑सि । शिमि॑दाम् । च॒ । से॒ध॒त॒म् । सम् । हि । ऊ॒र्जया॑ । सृ॒जथ॑: । सम् । बले॑न । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.४॥
स्वर रहित मन्त्र
अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम्। सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठअप । इत: । वायो इति । सविता । च । दु:ऽकृतम् । अप । रक्षांसि । शिमिदाम् । च । सेधतम् । सम् । हि । ऊर्जया । सृजथ: । सम् । बलेन । तौ । न: । मुञ्चतम् । अंहस: ॥२५.४॥
अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 4
विषय - सं ऊर्जया, सं बलेन
पदार्थ -
१. हे (वायो) = वायुदेव! तू (च) = और (सविता) = सूर्यदेव (दुष्कृतम्) = हमारे पाप को अप (इत:) = अपगत करते हो। हे वायो और सूर्य! आप दोनों (रक्षांसि) = रोगकृमियों को व राक्षसीभावों को (च) = और (शिमिदाम्) = [कर्म-नि० २.१,दा लवने] कर्म का खण्डन करेनवाली आलस्यवृत्ति को (अपसेधतम्) = दूर करते हो। २. हे वायु और सूर्य। आप हमें (ऊर्जया) = अन्न-रस से जनित पुष्टि के साथ (संसृजथ:) = संसृष्ट करते हो और (हि) = निश्चय से आप हमें (बलेन संसृजथ:) = बल से युक्त करते हो। तो वे आप दोनों (न:) = हमें (अंहसः) = पाप से (मुञ्चतम्) = मुक्त करो।
भावार्थ -
वायु और सूर्य दुष्कृतों को, राक्षसीभावों को तथा आलस्य वृत्तियों को दूर करते हैं। ये हमें पुष्टि और बल प्रास कराके पाप से बचाते है।
इस भाष्य को एडिट करें