Loading...
अथर्ववेद > काण्ड 4 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 4
    सूक्त - मृगारः देवता - वायुः, सविता छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    अपे॒तो वा॑यो सवि॒ता च॑ दुष्कृ॒तमप॒ रक्षां॑सि॒ शिमि॑दां च सेधतम्। सं ह्यू॒र्जया॑ सृ॒जथः॒ सं बले॑न॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    अप॑ । इ॒त: । वा॒यो॒ इति॑ । स॒वि॒ता । च॒ । दु॒:ऽकृ॒तम् । अप॑ । रक्षां॑सि । शिमि॑दाम् । च॒ । से॒ध॒त॒म् । सम् । हि । ऊ॒र्जया॑ । सृ॒जथ॑: । सम् । बले॑न । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.४॥


    स्वर रहित मन्त्र

    अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम्। सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    अप । इत: । वायो इति । सविता । च । दु:ऽकृतम् । अप । रक्षांसि । शिमिदाम् । च । सेधतम् । सम् । हि । ऊर्जया । सृजथ: । सम् । बलेन । तौ । न: । मुञ्चतम् । अंहस: ॥२५.४॥

    अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 4

    पदार्थ -

    १. हे (वायो) = वायुदेव! तू (च) = और (सविता) = सूर्यदेव (दुष्कृतम्) = हमारे पाप को अप (इत:) = अपगत करते हो। हे वायो और सूर्य! आप दोनों (रक्षांसि) = रोगकृमियों को व राक्षसीभावों को (च) = और (शिमिदाम्) = [कर्म-नि० २.१,दा लवने] कर्म का खण्डन करेनवाली आलस्यवृत्ति को (अपसेधतम्) = दूर करते हो। २. हे वायु और सूर्य। आप हमें (ऊर्जया) = अन्न-रस से जनित पुष्टि के साथ (संसृजथ:) = संसृष्ट करते हो और (हि) = निश्चय से आप हमें (बलेन संसृजथ:) = बल से युक्त करते हो। तो वे आप दोनों (न:) = हमें (अंहसः) = पाप से (मुञ्चतम्) = मुक्त करो।

    भावार्थ -

    वायु और सूर्य दुष्कृतों को, राक्षसीभावों को तथा आलस्य वृत्तियों को दूर करते हैं। ये हमें पुष्टि और बल प्रास कराके पाप से बचाते है।

    इस भाष्य को एडिट करें
    Top