अथर्ववेद - काण्ड 4/ सूक्त 26/ मन्त्र 2
सूक्त - मृगारः
देवता - द्यावापृथिवी
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
प्र॑ति॒ष्ठे ह्यभ॑वतं॒ वसू॑नां॒ प्रवृ॑द्धे देवी सुभगे उरूची। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठप्र॒ति॒स्थे इति॑ प्र॒ति॒ऽस्थे । हि । अभ॑वतम् । वसू॑नाम् । प्रवृ॑ध्दे इति॒ प्रऽवृ॑ध्दे । दे॒वी॒ इति॑ । सु॒भगे॒ इति॑ सुऽभगे । उ॒रू॒ची॒ इति॑ । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ ।ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.२॥
स्वर रहित मन्त्र
प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठप्रतिस्थे इति प्रतिऽस्थे । हि । अभवतम् । वसूनाम् । प्रवृध्दे इति प्रऽवृध्दे । देवी इति । सुभगे इति सुऽभगे । उरूची इति । द्यावापृथिवी इति । भवतम् । मे । स्योने इति ।ते इति । न: । मुञ्चतम् । अंहस: ॥२६.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 26; मन्त्र » 2
विषय - 'प्रवृद्धे-सुभगे' द्यावापृथिवी
पदार्थ -
हे (द्यावापृथिवी) = धुलोक व पृथिवीलोक! आप (हि) = निश्चय से (वसूनाम्) = निवास के लिए आवश्यक तत्वों के (प्रतिष्ठे अभवतम्) = आधार हो। आप दोनों (प्रवृद्धे) = बड़े विशाल, (सुभगे) = उत्तम ऐश्वयों से युक्त देवी-प्रकाश आदि दिव्य गुणों से युक्त (उरूची) = बड़े विस्तारवाले (भवतम्) = हो। आप दोनों (मे) = मेरे लिए (स्बोने भवतम्) = सुख देनेवाले होओ और (ते) = आप दोनों (न:) = हमें (अंहसः मुञ्चतम्) = पाप से मुक्त करो।
भावार्थ -
ये द्यावापृथिवी सब वसुओं के आधार हैं। ये प्रकाश व सौभाग्य प्राप्त करानेवाले हैं। ये विशाल द्यावापृथिवी हमें पाप से बचाएँ।
इस भाष्य को एडिट करें