अथर्ववेद - काण्ड 4/ सूक्त 26/ मन्त्र 5
सूक्त - मृगारः
देवता - द्यावापृथिवी
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
ये उ॒स्रिया॑ बिभृ॒थो ये वन॒स्पती॒न्ययो॑र्वां॒ विश्वा॒ भुव॑नान्य॒न्तः। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठये इति॑ । उ॒स्रिया॑: । बि॒भृ॒थ: । ये इति॑ । वन॒स्पती॑न् । ययो॑: । वा॒म् । विश्वा॑ । भुव॑नानि । अ॒न्त: । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.५॥
स्वर रहित मन्त्र
ये उस्रिया बिभृथो ये वनस्पतीन्ययोर्वां विश्वा भुवनान्यन्तः। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठये इति । उस्रिया: । बिभृथ: । ये इति । वनस्पतीन् । ययो: । वाम् । विश्वा । भुवनानि । अन्त: । द्यावापृथिवी इति । भवतम् । मे । स्योने इति । ते इति । न: । मुञ्चतम् । अंहस: ॥२६.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 26; मन्त्र » 5
विषय - उस्त्रिया: वनस्पतीन् [ गोदुग्ध, फल व वानस्पतिक भोजन]
पदार्थ -
१. हे (द्यावापृथिवी) = धुलोक व पृथिवीलोको ! (ये) = जो आप (उस्त्रिया:) = गौओं को (विभृथ:) = धारण करते हो, (ये वनस्पतीन्) = जो आप वनस्पतियों को धारण करते हो, (ययो:वाम्) = जिन आप दोनों के अन्तः अन्दर विश्वा (भुवनानि) = सब प्राणियों की स्थिति है, २. वे द्यावापृथिवी (मे) = मेरे लिए (स्योने भवतम्) = सुखद हों और ते वे (न:) = हमें (अहंस: मुञ्चतम्) = पाप से मुक्त करें।
भावार्थ -
माता-पिता के स्थानापन्न ये द्यावापृथिवी हमारे खान-पान के लिए गोदग्ध तथा विविध वनस्पतियों को प्राप्त कराते हैं। इसप्रकार ये सब प्राणियों का धारण करते हैं। ये हमारे लिए सुख देनेवाले हों और हमें पाप से बचाएँ।
इस भाष्य को एडिट करें