Loading...
अथर्ववेद > काण्ड 4 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 26/ मन्त्र 6
    सूक्त - मृगारः देवता - द्यावापृथिवी छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    ये की॒लाले॑न त॒र्पय॑थो॒ ये घृ॒तेन॒ याभ्या॑मृ॒ते न किं च॒न श॑क्नु॒वन्ति॑। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    ये इति॑ । की॒लाले॑न । त॒र्पय॑थ: । ये इति॑ । घृ॒तेन॑ । याभ्या॑म्‌ । ऋ॒ते । न । किम् । च॒न । श॒क्नुवन्ति॑ । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.६॥


    स्वर रहित मन्त्र

    ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    ये इति । कीलालेन । तर्पयथ: । ये इति । घृतेन । याभ्याम्‌ । ऋते । न । किम् । चन । शक्नुवन्ति । द्यावापृथिवी इति । भवतम् । मे । स्योने इति । ते इति । न: । मुञ्चतम् । अंहस: ॥२६.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 26; मन्त्र » 6

    पदार्थ -

    १. हे (द्यावापृथिवी) = द्युलोक व पृथिवीलाको! (ये) = जो आप (कीलालेन) = [कीलालम् अत्रम् नि० २.७] अन्न के द्वारा (तर्पयथ:) = प्राणियों को तृप्त करते हो, (ये) = जो आप (घृतेन) = मलों के क्षरण करनेवाले व स्वास्थ्य की दीसि को प्राप्त करानेवाले 'जल' से प्राणियों को तृप्त करते हो, (याभ्याम् ऋते) = जिन अन्न व जल को प्राप्त करानेवाले द्यावापृथिवी के बिना (किं चन न शक्नुवन्ति) = कुछ भी कार्य नहीं कर पाते, २. वे द्यावापृथिवी (मे) = मेरे लिए (स्योने) = सुखद (भवतम्) = हों, (ते) = वे (न:) = हमें (अहंसः) = पाप से (मुञ्चतम्) = मुक्त करें।

    भावार्थ -

    ये द्यावापृथिवी हमारे पोषण के लिए 'अन्न व जल' प्राप्त कराके हमें सब कार्यों को करने के लिए सशक्त बनाते हैं। ये द्यावापृथिवी हमें सुख दें और पाप-मुक्त करें।

    इस भाष्य को एडिट करें
    Top