Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 101/ मन्त्र 1
सूक्त - च॒क॒र्थ॒ । अ॒र॒सम् । वि॒षम् ॥१००.३॥
देवता - ब्रह्मणस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - बलवर्धक सूक्त
आ वृ॑षायस्व श्वसिहि॒ वर्ध॑स्व प्र॒थय॑स्व च। य॑था॒ङ्गं व॑र्धतां॒ शेप॒स्तेन॑ यो॒षित॒मिज्ज॑हि ॥
स्वर सहित पद पाठआ । वृ॒ष॒ऽय॒स्व॒ । श्व॒सि॒हि । वर्ध॑स्व । प्र॒थय॑स्व । च॒ । य॒था॒ऽअ॒ङ्गम् । व॒र्ध॒ता॒म् । शेप॑: । तेन॑ । यो॒षित॑म् । इत् । ज॒हि॒ ॥१०१.१॥
स्वर रहित मन्त्र
आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च। यथाङ्गं वर्धतां शेपस्तेन योषितमिज्जहि ॥
स्वर रहित पद पाठआ । वृषऽयस्व । श्वसिहि । वर्धस्व । प्रथयस्व । च । यथाऽअङ्गम् । वर्धताम् । शेप: । तेन । योषितम् । इत् । जहि ॥१०१.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 101; मन्त्र » 1
विषय - सामर्थ्य नीति:
पदार्थ -
१. (आवृषायस्व) = तू सब प्रकार से शक्तिशाली पुरुष की भाँति आचरण कर, (श्वसिहि) = प्राणधारण करनेवाला हो, (वर्धस्व) = वृद्धि को प्राप्त हो, च-और प्रथयस्व-सब अङ्गों की शक्ति का विस्तार कर। २. यथाङ्गम्-अङ्ग-अङ्ग में प्रत्येक अङ्ग में [यथा वीप्सायाम्] शेष: तेरा सामर्थ्य बढ़े। तेन-उस सामर्थ्य के साथ, योषितम्-[युष सेवने] सेवनौय नीति को, इत् जहि-निश्चय से प्राप्त हो।
भावार्थ -
राजा स्वयं शक्तिशाली बने। अपने सामर्थ्य को बढ़ाता हुआ यह नीतिपूर्वक चले। यही राष्ट्र को शक्तिशाली बनाने का उपाय है।
इस भाष्य को एडिट करें