Loading...
अथर्ववेद > काण्ड 6 > सूक्त 101

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 101/ मन्त्र 2
    सूक्त - अथर्वाङ्नगिरा देवता - ब्रह्मणस्पतिः छन्दः - अनुष्टुप् सूक्तम् - बलवर्धक सूक्त

    येन॑ कृ॒षं वा॒जय॑न्ति॒ येन॑ हि॒न्वन्त्यातु॑रम्। तेना॒स्य ब्र॑ह्मणस्पते॒ धनु॑रि॒वा ता॑नया॒ पसः॑ ॥

    स्वर सहित पद पाठ

    येन॑ । कृ॒शम् । वा॒जय॑न्ति । येन॑ । हि॒न्वन्ति॑ । आतु॑रम् । तेन॑ । अ॒स्‍य । ब्र॒ह्म॒ण॒: । प॒ते॒ । धनु॑:ऽइव । आ । ता॒न॒य॒ । पस॑: ॥१०१.२॥


    स्वर रहित मन्त्र

    येन कृषं वाजयन्ति येन हिन्वन्त्यातुरम्। तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥

    स्वर रहित पद पाठ

    येन । कृशम् । वाजयन्ति । येन । हिन्वन्ति । आतुरम् । तेन । अस्‍य । ब्रह्मण: । पते । धनु:ऽइव । आ । तानय । पस: ॥१०१.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 101; मन्त्र » 2

    पदार्थ -

    १. (येन) = जिस कर्म से (कृशं वाजयन्ति) = दुर्बल को बलवान् बनाते हैं, (येन) = जिस उपाय से (आतुरम्) = रोगी को (हिन्वन्ति) = प्रीणित व पुष्ट करते हैं, तेन उसी कर्म से हे (ब्रह्मणस्पते) = ज्ञान के स्वामिन् प्रभो! (अस्य) = इसके (पस:) = राष्ट्र को (धनुः इव) = धनुष के समान-सैनिक सामर्थ्य के अनुपात में तानय फैलाइए।

    भावार्थ -

    राजा राष्ट्र को निरन्तर शक्तिशाली बनाने का प्रयत्न करे । सैनिक सामर्थ्य के अनुपात में ही राष्ट्र का वर्धन होता है।

    इस भाष्य को एडिट करें
    Top