Loading...
अथर्ववेद > काण्ड 6 > सूक्त 104

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 104/ मन्त्र 1
    सूक्त - प्रशोचन देवता - इन्द्राग्नी छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    आ॒दाने॑न सं॒दाने॑ना॒मित्रा॒ना द्या॑मसि। अ॑पा॒ना ये चै॑षां प्रा॒णा असु॒नासू॒न्त्सम॑च्छिदन् ॥

    स्वर सहित पद पाठ

    आ॒ऽदाने॑न । स॒म्ऽदाने॑न । अ॒मित्रा॑न् । आ । द्या॒म॒सि॒ । अ॒पा॒ना: । ये । च॒ । ए॒षा॒म् । प्रा॒णा: । असु॑ना । असू॑न् । सम् । अ॒च्छि॒द॒न् ॥१०४.१॥


    स्वर रहित मन्त्र

    आदानेन संदानेनामित्राना द्यामसि। अपाना ये चैषां प्राणा असुनासून्त्समच्छिदन् ॥

    स्वर रहित पद पाठ

    आऽदानेन । सम्ऽदानेन । अमित्रान् । आ । द्यामसि । अपाना: । ये । च । एषाम् । प्राणा: । असुना । असून् । सम् । अच्छिदन् ॥१०४.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 104; मन्त्र » 1

    पदार्थ -

    १. (आदानेन) = [आदीयते आबध्यते अनेन इति] पाश-यन्त्रविशेष से (सन्दानेन) = बन्धन के द्वारा (अमित्रान्) = शत्रुओं को (आद्यामसि) = हम समन्तात् बद्ध करते हैं। २. (ये च) = और जो (एषाम्) = इनके (अपाना: प्राणा:) = अन्तर्मुख प्राणवृत्तिवाले और बहिर्मुख श्वासवृत्तिवाले (असून्) = प्राण हैं, उन्हें (असुना समच्छिदन) = प्राण से काट डालते हैं-गलगत पाशयन्त्र से प्राणापान की गति को रोककर उन्हें नष्ट कर डालते हैं।

    भावार्थ -

    गलगत पाशयन्त्र द्वारा हम शत्रुओं के प्राणों का उच्छेद करते हैं।

    इस भाष्य को एडिट करें
    Top