Loading...
अथर्ववेद > काण्ड 6 > सूक्त 103

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 103/ मन्त्र 3
    सूक्त - उच्छोचन देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    अ॒मी ये युध॑मा॒यन्ति॑ के॒तून्कृ॒त्वानी॑क॒शः। इन्द्र॒स्तान्पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ॥

    स्वर सहित पद पाठ

    अ॒मी इति॑ । ये । युध॑म् । आ॒ऽयन्ति॑ । के॒तून् । कृ॒त्वा । अ॒नी॒क॒ऽश: । इन्द्र॑: । तान् । परि॑ । अ॒हा॒: । दाम्ना॑ । तान् । अ॒ग्ने॒ । सम् । द्य॒ । त्वम् ॥१०३.३॥


    स्वर रहित मन्त्र

    अमी ये युधमायन्ति केतून्कृत्वानीकशः। इन्द्रस्तान्पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥

    स्वर रहित पद पाठ

    अमी इति । ये । युधम् । आऽयन्ति । केतून् । कृत्वा । अनीकऽश: । इन्द्र: । तान् । परि । अहा: । दाम्ना । तान् । अग्ने । सम् । द्य । त्वम् ॥१०३.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 103; मन्त्र » 3

    पदार्थ -

    १. (अमी) = वे (ये) = जो शत्र (युधम् आयन्ति) = युद्ध को-युद्ध करने के लिए आते है, जो (केतून कृत्वा) = ध्वजाओं को लेकर (अनीकश:) = [संघश:] समूहों में उपस्थित होते हैं, (इन्द्रः) = शत्रुओं का विद्रावक सेनापति (तान्) = उन्हें (पर्यहा:) = दूर परिवर्जित करे। सेनापति शत्रुसैन्य को रण में पराजित करके दूर भगा दे। हे (अग्ने) = राष्ट्र को आगे ले-जानेवाले राजन्! (त्वम्) = आप (तान्) = उन शत्रुओं को संद्य = सम्यक् बन्धन में डालो।

    भावार्थ -

    सेनापति व राजा मिलकर राष्ट्र को शत्रुकृत उपद्रवों से रहित करें। विशेष-अन्त:शत्रुओं का विजेता व प्रकृष्ट दीप्सियुक्त जीवनवाला 'प्रशोचन' अगले सूक्त का ऋषि है।

     

    इस भाष्य को एडिट करें
    Top