Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 112/ मन्त्र 2
उन्मु॑ञ्च॒ पाशां॒स्त्वम॑ग्न ए॒षां त्रय॑स्त्रि॒भिरुत्सि॑ता॒ येभि॒रास॑न्। स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्पि॑तापु॒त्रौ मा॒तरं॑ मुञ्च॒ सर्वा॑न् ॥
स्वर सहित पद पाठउत् । मु॒ञ्च॒ । पाशा॑न् । त्वम् । अ॒ग्ने॒ । ए॒षाम् । त्रय॑: । त्रि॒ऽभि: । उत्सि॑ता: । येभि॑: । आस॑न् । स: । ग्राह्या॑: । पाशा॑न् । वि । चृ॒त॒ । प्र॒ऽजा॒नन् । पि॒ता॒पु॒त्रौ । मा॒तर॑म् । मु॒ञ्च॒ । सर्वा॑न् ॥११२.२॥
स्वर रहित मन्त्र
उन्मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन्। स ग्राह्याः पाशान्वि चृत प्रजानन्पितापुत्रौ मातरं मुञ्च सर्वान् ॥
स्वर रहित पद पाठउत् । मुञ्च । पाशान् । त्वम् । अग्ने । एषाम् । त्रय: । त्रिऽभि: । उत्सिता: । येभि: । आसन् । स: । ग्राह्या: । पाशान् । वि । चृत । प्रऽजानन् । पितापुत्रौ । मातरम् । मुञ्च । सर्वान् ॥११२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 112; मन्त्र » 2
विषय - 'माता-पिता, पुत्र' सभी का स्वास्थ्य
पदार्थ -
१. हे (अग्ने) = परमात्मन् ! (त्वम्) = आप (एषाम्) = इनके (पाशान्) = रोग के फन्दों को (उन्मुञ्च) = खोल दीजिए। (त्रयः) = तीनों-'माता-पिता, पुत्र' (येभिः त्रिभिः) = जिन तीन ग्राही पाशों से [gour, Theumatism, arthritis] (उत्सिता:) = बद्ध (आसन्) = हैं। प्रभु इन तीनों पाशों को खोलने का अनुग्रह करें। २. हे (प्रजानन्) = समझदार गृहस्थ! (सः) = वह तू (ग्राह्याः पाशान्) = ग्राही के पाशों को (विचृत) = खोल दे। उचित औषध-प्रयोग से व सूर्यादि देवों के सम्पर्क में रहने से तु इन पाशों में न जकड़ा जाए। तू (पितापुत्रौ) = पिता व पुत्र को तथा (मातरम्) = माता को-इन सर्वान्-सबको मुञ्च-इस ग्राही के फन्दे से छुड़ा।
भावार्थ -
प्रभु के अनुग्रह से घर में माता-पिता व पुत्र सभी ग्राही आदि रोगों के पाशों से मुक्त हों, तभी घर स्वर्ग बनता है।
इस भाष्य को एडिट करें