Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 120/ मन्त्र 1
सूक्त - कौशिक
देवता - अन्तरिक्षम्, पृथिवी, द्यौः, अग्निः
छन्दः - जगती
सूक्तम् - सुकृतलोक सूक्त
यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां यन्मा॒तरं॑ पि॒तरं॑ वा जिहिंसि॒म। अ॒यं तस्मा॒द्गार्ह॑पत्यो नो अ॒ग्निरुदिन्न॑याति सुकृ॒तस्य॑ लो॒कम् ॥
स्वर सहित पद पाठयत् । अ॒न्तरि॑क्षम् ।पृ॒थि॒वीम् । उ॒त॒ ।द्याम् । यत् । मा॒तर॑म् । पि॒तर॑म् । वा॒ । जि॒हिं॒सि॒म । अ॒यम् । तस्मा॑त् । गार्ह॑ऽपत्य: । न॒: । अ॒ग्नि: । उत् । इत् । न॒या॒ति॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् ॥१२०.१॥
स्वर रहित मन्त्र
यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिंसिम। अयं तस्माद्गार्हपत्यो नो अग्निरुदिन्नयाति सुकृतस्य लोकम् ॥
स्वर रहित पद पाठयत् । अन्तरिक्षम् ।पृथिवीम् । उत ।द्याम् । यत् । मातरम् । पितरम् । वा । जिहिंसिम । अयम् । तस्मात् । गार्हऽपत्य: । न: । अग्नि: । उत् । इत् । नयाति । सुऽकृतस्य । लोकम् ॥१२०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 120; मन्त्र » 1
विषय - समय यात अग्निहोत्र व उत्तम जीवन
पदार्थ -
१. (यत्) = जो (अन्तरिक्षम) = हृदयान्तरिक्ष को (पृथिवीम) = शरीररूप प्रथिवी को (उत) = और (द्याम्) = मस्तिष्करूप धुलोक को (जिहिसिम) = हम हिंसित करते हैं। इन्हें ठीक न रखने के द्वारा इनका हिंसन करते हैं, (वा) = तथा (यत्) = जो (मातरं पितरम्) = अपने माता-पिता को हिंसित करते हैं उनका उचित आदर व ध्यान नहीं करते, (अयं गार्हपत्यः अग्नि:)= यह हमारे घरों का रक्षक यज्ञ अग्नि (न:) = हमें (तस्मात) = उस पाप से दूर करके (उत् इत्) = इस पाप से बाहर [out] करके निश्चय से (सुकृतस्य लोकं नयाति) = पुण्य के लोकों में प्रास कराता है।
भावार्थ -
यह अग्निहोत्र वायुमण्डल की शुद्धि के द्वारा, रोगकमियों के विनाश के द्वारा तथा सौमनस्य प्राप्त कराने के द्वारा हमारे शरीर, मन व मस्तिष्क को उत्तम बनाता है और हमें उत्तमवृत्ति का बनाकर माता-पिता का आदर करनेवाला बनाता है।
इस भाष्य को एडिट करें