Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 124/ मन्त्र 1
सूक्त - अथर्वा
देवता - दिव्या आपः
छन्दः - त्रिष्टुप्
सूक्तम् - निर्ऋत्यपस्तरण सूक्त
दि॒वो नु मां बृ॑ह॒तो अ॒न्तरि॑क्षाद॒पां स्तो॒को अ॒भ्यपप्त॒द्रसे॑न। समि॑न्द्रि॒येण॒ पय॑सा॒हम॑ग्ने॒ छन्दो॑भिर्य॒ज्ञैः सु॒कृतां॑ कृ॒तेन॑ ॥
स्वर सहित पद पाठदि॒व: । नु । माम् । बृ॒ह॒त: । अ॒न्तरि॑क्षात् । अ॒पाम् । स्तो॒क: । अ॒भि । अ॒प॒प्त॒त् । रसे॑न । सम् । इ॒न्द्रि॒येण॑ । पय॑सा । अ॒हम् । अ॒ग्ने॒ । छन्द॑:ऽभि: । य॒ज्ञै: । सु॒ऽकृता॑म् । कृ॒तेन॑ ॥१२४.१॥
स्वर रहित मन्त्र
दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन। समिन्द्रियेण पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन ॥
स्वर रहित पद पाठदिव: । नु । माम् । बृहत: । अन्तरिक्षात् । अपाम् । स्तोक: । अभि । अपप्तत् । रसेन । सम् । इन्द्रियेण । पयसा । अहम् । अग्ने । छन्द:ऽभि: । यज्ञै: । सुऽकृताम् । कृतेन ॥१२४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 124; मन्त्र » 1
विषय - अपां स्तोकः
पदार्थ -
१. साधक अपनी अनुभूति व्यक्त करते हुए कहता है कि (नु) = अब (माम्) = मुझे (दिव:) = उस प्रकाशमय (बृहत:) = महान् (अन्तरिक्षात्) = [अन्तराक्षि] सबके अन्दर निवास करनेवाले अन्तर्यामी प्रभु से (अपां स्तोकः) = ज्ञान-जल का लव [थोड़ा-सा] रसेन आनन्द के साथ (अभ्यपसत्) = प्राप्त हुआ है। जब मनुष्य 'अथ अाइ अन्तर्दृष्टिवाला बनता है तब उसे प्रकाशमय प्रभु से ज्ञान का अंश व रस [आनन्द] प्राप्त होता है। २. हे (अग्ने) = प्रभो! (अहम्) = आपका प्रिय अथर्वा मैं आपकी कृपा से (इन्द्रियेण) = वीर्य से, (पयसा) = अङ्ग-प्रत्यङ्ग की शक्ति से-आप्यायन से (छन्दोभिः) = वेदवाणियों से (यज्ञैः) = यज्ञों से तथा (सुक्रतां कृतेन) = पुण्यशील लोगों के पुण्य कर्मों से (सम्) = सङ्गत हो।
भावार्थ -
हम अथर्वा बनकर अन्तर्दृष्टि बनें, जिससे प्रभु के ज्ञान-जल के लव व रस को प्राप्त कर सकें। हम बीर्य, शक्ति के आप्यायन, वेदज्ञान, यज्ञ व पुण्य कर्मों से सङ्गत हों।
इस भाष्य को एडिट करें