Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 134/ मन्त्र 2
सूक्त - शुक्र
देवता - वज्रः
छन्दः - भुरिक्त्रिपदा गायत्री
सूक्तम् - शत्रुनाशन सूक्त
अध॑रोऽधर॒ उत्त॑रेभ्यो गू॒ढः पृ॑थि॒व्या मोत्सृ॑पत्। वज्रे॒णाव॑हतः शयाम् ॥
स्वर सहित पद पाठअध॑र:ऽअधर: । उत्त॑रेभ्य: । गू॒ढ: । पृ॒थि॒व्या: । मा । उत् । सृ॒प॒त् । वज्रे॑ण । अव॑ऽहत: । श॒या॒म् ॥१३४.२॥
स्वर रहित मन्त्र
अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्। वज्रेणावहतः शयाम् ॥
स्वर रहित पद पाठअधर:ऽअधर: । उत्तरेभ्य: । गूढ: । पृथिव्या: । मा । उत् । सृपत् । वज्रेण । अवऽहत: । शयाम् ॥१३४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 134; मन्त्र » 2
विषय - अधर्मी का पतन
पदार्थ -
१. यह शत्रु (वज्रेण अवहतः) = वन से चुर्णीकृत हुआ-हुआ (शयाम) = सो जाए-मर जाए। यह (उत्तरेभ्यः) = उत्कृष्ट मनुष्यों से (अधरः अधर:) = नीचे-ही-नीचे रहकर (पृथिव्याः गूढ:) = पृथिवी से संवृत हुआ-हुआ (मा उत्सपत्) = कभी न उठे।
भावार्थ -
अधर्मी कभी ऊपर न उठ सके।
इस भाष्य को एडिट करें